________________
विशतिस्थान
षोडशके स्थानके जीमूत केतुकथा
॥७२॥
क.पा विषयस्तारैः रौद्रातानहेतुभिः । भ्रमन्ति प्राणिनः प्रायो, विशाः सर्वयोनिषु ॥२०॥ यतः-४ न सा जाइ न सा जोणी, न तं ठाणं न तं कुलं । न जाया न मुया जत्थ, सव्वे जीवा मणतसो ॥ २१॥ तथा-पापी रूपविकसितो तकृपो यो नारकादागतस्तिर्यग्योनिसमागतश्च कपटी नित्यं बुभुक्षातुरः । मानी ज्ञानविवेक बुद्धिकलितो यो मर्त्यलोकागतो, यस्तु वर्गसमागतः स सुभगः प्रज्ञः कविः श्रीयुतः ॥२२॥ रौद्रध्यानमयः कषायविषयासक्तः सदा मत्सरी, बहरम्भपरिग्रहाकुलमतिः पञ्चाक्षहि सारतः । मांसाशी नरकं व्रजेत्किल पुमान् कूटप्रयोगोद्यतो, मायावी व टुवाम्गतात्मविरतिस्ति गतिं गच्छति ॥ २३ ॥ निर्दम्भः सदयो दानी, सदाचारपरायणः । रद्भूतभाषी सर्वत्र, नृगतिं जन्तुगप्नुयात् ।। २४ ॥ सुपात्रदानी मधुरकभाषी, संदेवपूजा रुचिमान् विनीतः। सम्यक्कियो बोधकृताभियोगः, वर्गश्रिया क्रीडति सर्वदाऽङ्गी ॥ २५ ॥
इत्यादिदेशनाप्रान्ते, गुरुं विज्ञप्तवानिति अचिकित्स्या कुतो मूर्छा, ममाऽभूत्कर्मणो विभो ! ॥२६॥ तत्स्वरूपमुवाचैवं, गुरुर्गुरुगुणार्करः । ६ भूव धातकीखण्डे सारसाकेतपत्तने ॥२७॥ अगखर्वतुङ्गामा, दुर्वासा : के.पनो मुनिः। प्रमादी यतिचर्यायां, मारवत्रयम-थरः ॥२८॥ युग्मम् ॥ अन्यदा गुरु भः साकं, सान्तं पतनं प्रति। स व्रजन् विषमे मार्गे, तृषाबारेषु साधुषु ॥ २९ ॥ अदिष्टो विधिनासन्ने, ग्रामे गत्वा समानय । पानीयं त्वं मुने ! बालग्लानादिमुनिहे तव ॥ ३०॥ स्वगुगेरुपरि क्रोधं, तदाकर्ण्य दधद् हृदि। वचांस्युच्चावचान्याइ, यतीनां स पदे
पदे ॥ ३१ ॥ मृद्ध कामृदुभिर्वाक्यैः, स्थविरैवारितोऽपि सः । न शशाम मनामैव, विदधे च गुरूनितम् ॥३२॥ सद्गुण श्रेणिमाणिक पूरिते | गुणवागरे । भवत्येवंविधाः चित्कर्षरा इव कर्कशाः ॥ ३३ ॥ ततो गच्छेपरि द्वेषं, बिभ्राणः क्रूरमानसः । निर्गत्य स गणात्तस्मा द्वने
x न सा जातिन सा योनिन तत्थानं न तत्कुलम् । न जाता न मृता यत्र सर्वे जीवा अनन्तशः ॥ २१ ॥
For Private Personal Use Only
Jain Education Intematon
www.jainelibrary.org