SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ क्वापि कुधीमृतः ॥ ३४ ॥ सप्तम्यां नरकावन्यां, नारकोऽभून्महात्तिभृत् । त्रयस्त्रिशत्सागरायुः, साधुद्वेषकुकर्मणा ॥ ३५ ॥ युग्मम् ॥ ततो भूयो भवान् प्राम, प्रामं दुःखभरादितः । तत्कोपशमादेष, ग्रामे कोटुम्बिकोऽजनि ॥ ३६ ॥ श्रीनिदानं तदा दानं, दत्त्वा मासोपवा- 18 सिने। तत्पभावाद्भवानासीत्तेजस्वी राजसूः सुखी ॥ ३७ ॥ न्यायवृत्त्या श्रियः प्राप्ताः, सुपात्रे च नियोजिताः । पुण्यानुबन्धिपुण्यत्वाजायते शर्महेतवः ॥ ३८ ॥ अधुना शेषमात्रेण, गुरुविद्वेषकर्मणा । मूर्छया तेऽभवद्देहे, व्यथोदयमुपेयुषा ॥ ३९ ॥ तत्कर्म साम्पतं क्षीणं, निःशेष मुनिवन्दनात् । ततरस्वं दिनमात्रेण, नीरुग् भावी शुभोदयात् ॥ ४०॥ निशम्येति गिरं तस्य, प्रबुद्धो नृपसूस्ततः । सस्मार प्राक्तनी जाति, बभूव च निरामयः ॥ ११ ॥ मन्त्रौषधायसाध्याना, राधीनां प्राणिनामिह । तद्धेती कर्मणि प्रयः, क्षीण एवं क्षयो भवेत् ॥ ४२ ॥ अद्भक्तिदयादानतपोभिरिधिनिर्मितैः । कुकर्म क्षीयते जन्तोः, सदरोवचनेन च ॥ ४३ ।। जीमूतके तुरुशिसूनुः संवेगमागतः । ततो लोचं विनिर्माय, पञ्चभिर्मष्टिमिः स्वयम् ॥४४॥ सन्निधौ सद्गेस्तस्य, तपस्यां शिश्रियेऽनघाम् । संसारसागरोत्तारे, तरणीव गुणान्विताम् ॥ ४५ ॥ युग्मम् ॥ संयमश्रीपतिं श्रुत्वा, कुमारं तं मनोवृतम् । यशोमत्यपि चारित्रं, सती राजसुता ललौ ॥ ४६ ॥ अधीत्यै कादशाङ्गानि, रामपिर्योगवांस्ततः। पदानुसारिणी प्रज्ञां, विभद्विनयतत्परः ।। ४७ ।। अश्रीपीदन्यदा पूर्वाण्यधीयानः समाधिमान् । विंशतिस्थानकतपःफलमेवं गुरोनिः॥४८॥ युग्मम् ।। पदेषु बहुमानेन, जिनेन्द्रादिषु विंशतौ। सद्दर्शनस्थिरखान्तो, लभते तीर्थकृत्पदम् ॥ ४९ ॥ गुरूपाध्यायशिष्येषु, बाल वृद्धतपस्विषु । सङ्घग्लानकुलगणेष्वादरेण दशस्वपि ॥ ५० ॥ भक्तपानौषधवस्त्रासनविश्रामणादिभिः । वैयावृत्त्य सृजंस्तत्र, विशुया घोडशे पदे ॥ ११ ॥ जिनेन्द्रपदवी प्रौढां, लभते विश्वतोऽद्भुताम् । सुरासुरनरेन्द्राणां, श्रियो यत्सादपांसवः ॥ १२ ॥ विधेयं दशधा वैयावृत्त्यं नित्यं मयति सः। ततोऽईद्भक्तिपूतात्मा, घोराभिग्रहमग्रहीत् ॥ १३ ॥ वैयावृत्त्यं ॥७ ॥ Jan Education Intematonal For Private Personal use only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy