SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ ताश्चारि विंशति-18/ विधा शुद्ध, राजस्तन्वतः सप्त । बासरतानादिसाधूनां, गुरूणां च वैशेषतः ।।५४॥ प्रशंसा त्रिशस्वामिनिमिता देवसंसदि । श्रुत्वा सोमायो ।पोडशके स्थान लोकपाल उत्तालमानसः ॥५५॥ तस्य व्य वृतचित्तस्य, वैयावृत्त्ये दिवानिशम्। परीक्षां भुवमागत्य, निर्ममे निर्ममेशितुः ॥५६॥ त्रिभिर्विशेष स्थानके वस्ती निर्मितो कानसाधुरेकः स्वमायया । अतीव कृशतां प्राप्तो, दाघज्वरज्वलद्वपुः ॥१७॥ द्वितीयस्तु मुनेस्तस्य, गोचर प्रमुपेयुषः । विलोकनार्थ जीमतके ॥७३॥ लोकोक्तिनिष्ठुरो विकृत कृतिः ॥५८॥ भानुश्रेष्ठिगृहे प्राप्तं, निरीहं मुनिमण्डनम् । गुरुपाय ग्यसद्भोज्यप्राप्तयेतं विलोक्य सः ॥१९॥ राजर्षि तीक्ष्णवचसा, तुतोदाऽदयमानसः। न चुकोप परं क्वापि, स पुनः शमसागरः ||६०॥ उपाश्रयं ततः प्राप्य, तद्राि प्रिमेव सः ॥ वैय वृत्त्यं दृढता व्यधात्तस्य, त्रिया श्रीगुरोहिरा ।।६१॥ तदा ग्लानमुनवद्यैः, सहकारफल द्रवः । ज्वरोपशान्तये प्रोचे, मरिचाज्यावीमीश्रतः ॥१२॥ गुर्वादेशने राजर्षिस्तदानयनहेतवे । बभ्राम नगरे तत्र, श्रेष्ठिमन्त्रिगृहादिषु i६३॥ नाऽसौ प्राप्तः परं क्वापि, देवदग्भानुभावतः । मुनिना विधिना तेनाऽऽलोक्यमानोऽपि सर्वतः ॥६४॥ ततो ग्लानमुनिः कोप टोपताम्रमुखद्युतिः । राजर्षि तर्जयामास, दुर्वाक्यरतिदुस्सहैः ॥१५॥ सोऽपि शान्तमनास्तस्य, प्रणम्याऽहिद्वय मुदा। अकात्सिान्त्वनां सामवचोमिरमृतवे :॥६६॥ सोमोऽथ तन्मनोभाव, ज्ञात्वैकान्तहितावहम् । प्रत्यक्षीभूय तुष्टात्मा, तं तुष्टाव कृताञ्जलिः ॥६७ ॥ त्वमेव भुवि राजर्षे !, ग्रामणीरनगारिणाम् । विधत्ते स्वर्गिणां स्वामी, यस्य ते सद्गुणस्तुतिम् ॥१८॥ सा पुनः प्रत्यता नीता, भवता तन्वता स्वयम् । मायामयमुनेरस्य, वैयावृत्त्यं गतस्पृहम् ॥६९|| शतशोऽधीतिनः सन्ति, सन्त्यनेके तपखिनः। न कोऽपि तादृशो ग्लानवैयावृत्त्यकरः परम् ।। ७० || ग्लानानां प्रति जागर्ता, भकपानाषधादिभिः। ममासौ पतिजागर्तेत्यूचे तीर्थकृता स्वयम् ॥७१।। देवमायां ततोऽशेषां, परित्यज्य स्यादयम् । प्रणिपत्य क्षमित्वा च, लोकपालो दिवं ययौ ॥७२॥ दशस्वपि पदेचैयावृत्त्यं सृजन् सदा। राजर्षिरर्जयामास, तीर्थकृत्कर्म निर्मलम् ।।७३।। आराध्य संयमं सम्यग, वैयावृत्त्यैकतत्परः । स मुनिः क्रमतो जज्ञे, ००००००००००००००००००००००... Jain Education International For Private Personel Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy