SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ poojaipoojPoo7200FARM-00620000000000456003367060 अथ पूजाविधिः--विमुच्य निद्रा चरमे त्रियामा-यामार्द्धभागे शुचिमानसेन । दुष्कर्मरक्षोदलनैकदक्षो, ध्येयस्त्रिधा || श्रीपरमेष्ठिमन्त्रः ॥ ३२ ॥ ततो विशुद्धो विधिवद्गृहीत-सामायिकः साम्यसुधाप्रशान्तः । निशातमश्छेदनिशातशत्रं, al कुर्यात्प्रतिक्रान्तिविधिं विधिज्ञः ॥ ३३ ॥ विलोक्य वामेतरपाणिरेखां, संयोज्य हस्तौ रचयन् स्वभाले । वदन्नदम्भामिति गां जिनाय, नमोऽस्तु सर्वत्र सुखी जनोऽस्तु ॥ ३४ ॥ विज्ञातनिर्दोषतरोरदीर्व-तुच्छानतिस्थूलकृशेन मौनी । शुद्धाभिरद्भिजिशोधनेन, कुर्याद्रसज्ञादशनादिशुद्धिम् ।।३५।। स्नानीयपानीयमथोपनीय, निवेदितः कालविदा जनेन । स्नानाहवासो विशदं वसीत, निःशीतवातातपसाददेशे ॥३६ ।। नीरन्द्रनिर्जन्तुविशुद्धभूमि-विभूषणोच्चासनसंनिविष्टः । जातोद्यमोऽभ्यङ्गनमर्दनाभ्यां, स्नायादनायासमना हि मौनी ॥३७॥ अखण्डदुग्धोदकधौतवस्त्र-युग्मं पवित्र सुदृढं वसीत । श्रीचन्दनालङ्कृतभालपाणिः, शुचिः सुधीरर्चति वीतरागम् ॥ ३८ ॥ तथा-विशुद्धिं वपुषः कृत्वा, यथायोग्यं सुवारिमिः । धौतवस्त्रे वसीत द्वे, विशुद्धे धूपधूपिते ॥ ३९ ॥ मनोवाक्कायवस्त्रोर्वी-पूजोपकरणस्थितेः । शुद्धिः सप्तविधा कार्या, श्रीअर्हत्पूजनक्षणे ॥४०॥ यतः-* काऊण विहिणा पहाणं, सेयवत्थनिअंसणो । मुहकोस तु काऊणं, गिहिचिंचाणि पमज्जए ।। ४१ ॥ गंधोदएण पहावित्ता, जिणे तेलुकबंधवे । गोसीसचंदणाईहि, विलिंपित्ता य पूअए ॥ ४२ ॥ त्यक्तक्रोधादिविकृतिः, पापव्यापारवर्जितः । एकाग्रहृदयो भूत्वा, ॥२॥ जिनेन्द्रं पूजयेच्छुचिः ॥ ४३ ॥ पत्रपूगफलबारिमञ्जुला-खण्डतण्डुलनिवेद्यढौकनम् । धूपधूपनमवामचालना-ऽऽरात्रिकस्य सह * कृत्वा विधिना स्नानं परिहितश्वेतवस्त्रः । मुखकोशं तु कृत्वा, गृहविःबानि प्रमार्जयेत् ।। ४१ ॥ गन्धोदकेन स्नपयित्वा निनान् त्रैलो| क्यवान्धवान् । गोशीर्षचन्दनादिभिर्विलिप्य च पूजयेत् ॥ ४२ ।। -680poooooo8800388000 GARHOROO3600 । Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy