________________
॥३॥
विंशति - 2 | मङ्गलार्चिषा ॥ ४४ ॥ एष पूजनविधिक्रमो जिने, तेन पुण्यमनसा विधीयते । विस्तरेण पुनरस्ति यो विधि- जयते च स विशेषपर्वसु ।। ४६ ।। तथा -- भास्वत्प्रकाशिते वस्तु-जाते जन्तुकृपाकृते । अर्हन्तं पूजयेत्प्रातः, शुचिर्द्विघटिका ॥४७॥ तथा - प्रातः शुचीभूय सुधौतवासा, निर्माल्यमुत्तार्य विशुद्धभूमौ । संस्थाप्य तन्निर्मलपट्टपीठे, निधाय विम्बं विधिना जिनस्य ॥ ४८ ॥ पुष्पगन्धविशुद्धाम्बु- पूरैः पुण्यतरैः पुनः । अभिषिञ्चति पूतात्मा, सूत्रपाठपुरस्सरम् ॥ ४९ ॥ युग्मम् । पाठश्चायं— * बालत्तणंमि सामी, सुमेरुसिहरंमि कणयकलसेहिं । तियसासुरेहि हविओ, ते धन्ना जेहि दिट्ठोसि ।। ५० ।। तथा चचक्रे देवेन्द्रराजैः सुरगिरिशिखरे योऽभिषेकः पयोभि - नृत्यन्तीभिः सुरीभिर्ललितपदगतैस्तूर्यनादैस्तु दीप्तैः । कर्त्तुं तस्यानुकारं शिवसुखजनकं मन्त्रपूतैः सुकुम्भ-बिम्बं जैनं प्रशान्तं विधिवचनपरः स्नापयाम्यत्र काले ।। ४९ ।। युक्तिशक्त्यादिसद्भावे, दुग्धदध्यादिभिः सुधीः । अभिषेकं जगद्भर्त्तः कुर्यात्सर्वार्त्तिशान्तये ॥ ५० ॥ यतः - खीरेण जोऽभिसेअं, कुणइ जिणिदस्स भत्तिराएणं । गोखीरधवलविमले, रमइ विमाणे चिरं कालं ॥ ५१ ॥ दहिकुंभेहि जिणंद, जो सिंचइ होइ सुरविमाणेसुं । उप्पज्जइ लच्छिधरो, देवो दिव्वेण रूवेणं ।। ५२ ।। इत्तो घयामिसेअं, जो कुणइ जिणेसरस्स पययमणो । सो होइ सुरहि
,
20
Jain Education International
५१ ॥
* बालत्वे स्वामिन् सुमेरुशिखरे कनककलशैः । त्रिदशासुरैः स्नपितस्ते धन्या यैर्दृष्टोऽसि ॥ १० ॥ + क्षीरेण योऽभिषेकं करोति जिनेन्द्रस्य भक्तिरागेण । गोक्षीरधवलविमले, रमते विमाने चिरं कालम् ॥ दधिकुम्भैर्जिनेन्द्रं योऽभिषिञ्चति भवति सुरविमानेषु । उत्पद्यते लक्ष्मीधरो, दिव्यो दिव्येन रूपेण अतो घृताभिषेकं यः करोति जिनेश्वरस्य प्रयतमनाः । स भवति सुरभिदेहः सुरप्रवरो वरविमाने ॥
॥
५३ ॥
For Private & Personal Use Only
५२ ॥
ॐ
स्थान०
www.jainelibrary.org