SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ मुक्खविणओ विणओ खलु पंचहा भणिओ ॥ १ ॥ अब्भुठ्ठाणं अंजलि, आसणदाणं च अतिहिपूआ य । लोगोवयारविणयो, देवयपूआ य विवेणं ॥ २ ॥ अब्भासवित्तिछंदाणुवत्तणा देसकालदाणं च । अब्भुट्ठाणं अंजलि, आसणदाणं च अत्थकए ॥ ३ ॥ मेव कामविणओ भएवि नायव आणुपुबीए । मुक्खंमिवि पंचविहो, परूवणा तस्सिमा होइ ॥ ४ ॥ दंसणनाणचरित्ते, तवे य तह ओवयारिए चेव । एसो अ मुक्खविणओ, पंचविहो होइ नायबो ॥ ५ ॥ दद्दाण सबभावा, उवइठ्ठा जे जहा जिनिंदेहिं । ते तह सद्दइह नरो, दंसणविणओ हवइ एसो ॥ ६ ॥ नाणं सिक्खइ नाणं, गुणेइ नाणेण कुणइ किञ्चाई । नाणी नवं न बंधइ, नाणविणओ हवइ तम्हा ॥ ७ ॥ अष्ठ्ठविहं कम्मचयं, जम्हा रित्तं करेइ जयमाणो । नवमन्नं च न बंधइ, चरित्तविणओ हवइ तम्हा ॥ ८ ॥ अवणेइ तवेण तमं उवणेई सग्गमुक्खमप्पाणं । तवम्मि विणयनिच्छियमई, तवविणओ हवइ तम्हा || ९ || अह ओवयारिओ पुण, दुविहो विणओ समासओ होइ । पडिरूवजोगजुंजण, तहय अणासायणाविणओ ॥ १० ॥ पडिरूवो खलु विणओ, काइयजोगे रासनदानं चार्थकृते || ३ || एवमेव कामविनयो भयेऽपि ज्ञातव्य आनुपूर्व्या । मोक्षेऽपि पञ्चविधः प्ररूपणा तस्यैषा भवति ॥ ४ ॥ दर्शनज्ञानचारित्रेषु तपसि तथौपचारिकश्चैव । एष च मोक्षविनयः पञ्चविधो भवति ज्ञातव्यः ॥ १ ॥ द्रव्याणां सर्वभावा उपदिष्टा ये यथा जिनेन्द्रैः । तान् तथा श्रद्दधाति नरो दर्शनविनयो भवत्येषः || ६ || ज्ञानं शिक्षते ज्ञानं गुणयति ज्ञानेन करोति कृत्यानि । ज्ञानी नवं न बध्नाति ज्ञानविनयो भवति तस्मात् ॥ ७ ॥ अष्टविधकर्मचयं यस्मात् रिक्तं करोति यतमानः । नवमन्यच्च न बध्नाति चारित्रविनयो भवति तस्मात् ॥ ८ ॥ अपनयति तपसा तम उपनयति स्वर्गमोक्षावात्मानम् । तपोविनयनिश्चितमतिस्तपोविनयः स भवति तस्मात् ॥ ९ ॥ अथौपचारिकः पुनर्द्विविधो विनयः समासतो भवति । प्रतिरूपयोगयो1 Jain Education International For Private & Personal Use Only ॥४५॥ www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy