________________
स्थान
pootoofiliate
विशति । य वायमाणसिओ। अठ्ठचउबिहदुविहो, परूवणा तस्सिमा होइ ॥ ११॥ अब्भुट्ठाणं अंजलि आसणदाणं अमिग्गहकिई अ। ॥४६॥ सुस्सूसणमणुगच्छण संसाहण कायअट्टविहो ॥ १२ ॥ हियमियमफरुसवाई, आलोइयभासि वाइओ विणओ । अकुसलमणोनिरोहो,
कुसलमणउदीरणं चेव ॥ १३ ॥ पडिरूवो खलु विणओ, पराणुवित्तिमओ मुणेयद्यो । अप्पडिरूबो विणओ, नायबो केवलीणं तु ॥ १४ ॥ एसो मे पडिकहिओ विणओ पडिरूवलक्खणो तिविहो । बावन्नविहिविहाणं, बिंति अणासायणाविणयं ॥१५॥ तित्थयरसिद्धकुलगणसंघकिरियधम्मनाणनाणीणं । आयरियथेरुवज्झायगणीणं तेरसपमाणं ॥१६॥ अणसायणा य भत्ती, बहुमाणो तहय वण्णसंजलणा । तित्थयराई तेरस, चउग्गुणा हुंति बावन्ना ॥१७॥-यथोक्तं विनयं कुर्वन्नर्हद्गुर्वादिषु स्वयम् । धनवत्तीर्थकृल्लक्ष्मी, लभते भुवनाद्भुताम् ॥ १८ ॥ तथाहि-अबाभूबरतक्षेत्रे, नगरी मृत्तिकावती । कलजना तथा चानाशातनाविनयः ॥ १० ॥ प्रतिरूपः खलु विनयः कायिकयोगे च वाचिकमानसिकौ च । अष्टचतुर्विधद्विविधाः प्ररूपणा तस्यैपा भवति | ॥११॥ अभ्युत्थानमञ्जलिरासनदानमभिग्रहकृतिश्च । शुश्रूषणाऽनुगमनसंसाधनानि काये अष्टविधः ।। १२ ।। हितमितापरुषवादी आलोच्यभाषी वाचिको विनयः । अकुशलमनोनिरोधः कुशलमनउदीरणं चैव ॥ १३ ॥ प्रतिरूपः खलु विनयः परानुवृत्तिमयो मुणितव्यः । अप्रतिरूपो विनयो ज्ञातव्यः केवलिनां तु ॥ १४ ॥ एष भवद्भयः कथितो विनयः प्रतिरूपलक्षणस्त्रिविधः । द्वापञ्चाशद्विधिविधानं ब्रुवते अनाशातनाविनयम् ॥ १५ ॥ तीर्थकरसिद्धकुलगणसङ्घक्रियाधर्मज्ञानज्ञानिनाम् । आचार्यस्थविरोपाध्यायगणिनां त्रयोदशानां पदानाम् ॥१६॥ अनाशातना च भक्तिहमान तथा च वर्णसंचलना। तीर्थकराद्यालयोदश चतुर्गुणा भवन्ति द्विपञ्चाशत् ॥ १७॥
0000000000000000000EoodooECKDO3600-380093e
For Private & Personal Use Only
Jain Education Interational
www.jainelibrary.org