SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ विशति | भक्तितोऽभ्यर्च्य, देवपालो जिनेशितुः । भक्तिमुग्धो विशुद्धात्मा, कृताञ्जलिर्व्यजिज्ञपत् ॥ २६ ॥ क्षमरव त्वं क्षमाधार, कृपा-18| स्थान गार जगत्प्रभो! । सप्ताहं यदपूज्योऽमूर्मन्दभाग्यतया मम ॥ २७ ॥ त्वदर्शनं विना स्वामिन् ! ममाभूत्सप्तवासरी । अकृतार्था यथारण्यभूमीरुहफलावलिः ॥ २८ ॥ श्लाघ्योऽयं दिवसो नेतः !, शस्योऽयं समयस्तथा । यत्वं नेत्रातिथिर्जातो, ममाद्य जगदीश्वर ! ॥ २९ ॥ तद्भाग्यमपि भूयोभिर्भाग्यैरेवोपलभ्यते । येन त्वं दृश्यसे देव !, सेवधिः शिवशर्मणः ॥ ३० ॥ इत्यर्हद्भक्तिविज्ञप्तिरसावेशवशंवदम् । तमवर देवता काचित्, प्रीता प्रत्यक्षतां गता ॥ ३१॥ बिम्बाधिष्ठायिका देवी, त्वदीयाद्भुतभक्तितः । सन्तुष्टाऽहं महाभाग !, मनोऽभीष्टं वरं वृणु ॥ ३२ ॥ तेनापि तत्पुरैश्वर्यसम्पदो मुग्धचेतसा । प्रार्थिता यज्जनः माय, ऐहिक फलमीहते ॥ ३३ ॥ दिनैः कतिपयैर्वत्स !, राज्यं तव भविष्यति । भावपूजा जिनेन्द्रस्य, भक्तकामगवी यतः ॥ ३३ ॥ इत्युदीर्य तिरोजज्ञे, तत्क्षणाद्देवता पुनः । आससाद मुदं देवपालोऽपि जगदद्भुताम् ॥ ३४ ॥ तत्पञ्चाङ्गप्रणामेन, रजस्तिलकितां निजाम् । भालस्थलीमसौ तन्वन्, भोजानायागमद् गृहम् ॥ ३५॥ ततोऽसौ परमानेन, श्रेष्टिनिर्मितगौरवम् । पारणं निर्ममे | पात्रदानं निर्माय निर्निभम् ॥ ३६ ॥ तस्मिन्नवसरे तत्र, दमसारमहामुनेः । उत्पन्नं केवलज्ञानं, शुक्लध्यानानुभावतः ॥ ३८ ॥ आसन्नत्रिदशैश्चक्रे, ततस्तन्महिमा महान् । तत्कृतं कनकाम्भोन-मलचक्रे स सर्ववित् ॥ ३९॥ नृपः सिंहस्थः सान्तःपुरः पौरपरिवृतः । केवलज्ञानिनं नन्तुं, तबागान्मुदितस्तदा ॥ ४० ॥ उपाविशद्विशामीशस्तस्याये नतिपूर्वकम् । विदधे च तदा धर्म| देशनां केवली मुनिः ॥ ४१॥ शिवपदसुखाभिलाषो, निर्वेदो भवसुखेषु धीमभ्याम् । जगदुपकारे चित्तं, लक्षणमासन्नमोक्षस्य ।।। ४२ ॥ येन प्रभुस्वजनवैभवदेहगेहे, चिन्तातुरेण सुकृतं न कृतं कदाचित् । वैवाहिकव्यतिकराकुलितस्य तस्य, नो पाणिपी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy