________________
ग्रन्थिभेदे कृते सति ॥ ८२ ॥ युग्मम् । तदनेकविधं ख्यातमनेकगुणभूषितम् । सत्यङ्कारोपमं मोक्षसपदः क्षायिकादिकम् ॥ ८३ ॥ इत्यादिदेशनां श्रुत्वा प्रीतस्वान्तो नृपात्मजः । समहं गृहमागत्य, पञ्चातीचावर्जितम् ॥ ८४ ॥ सम्यत्तवं पालयामास, निवासमखिलश्रियाम् । कुर्वन् सद्धर्मकृत्यानि, तद्विशुद्धिविधित्सया ।। ८५ ।। युग्मं ॥ जिनेन्द्रभक्तिर्मुनिपर्युपास्तिः, सत्तीर्थसेवा करुणाऽङ्गिवर्गे । श्रीसंघवात्सल्यमुदारवृच्या, सम्यच्वनैर्मल्यकृते कृतानि ॥ ८६ ॥ महिषोपयाचितं यक्षो, धनञ्जयस्तमन्यदा । याचते न परं दत्ते, स पुनर्जिनधर्मवित् ॥ ८७ ॥ धर्मबन्धून्नमस्कृत्यान्यदा साधून् वनस्थितान् । आगच्छन्तं निजावासं, कुमारं हरिविक्रमम् ॥ ८८ ॥ यक्षो निरीक्ष्य दुष्टात्मा, ज्वलन् क्रोधाग्निनाऽधिकम् । उत्पाट्य मुद्गरं घोरं, मारणार्थमधावत ॥ ८९ ॥ तदीयसुकृतोल्लासात्पुर एव स्थितः परम् । स पापः प्रार्थयामास, सैरिमेयोपयाचितं ॥ ९० ॥ अवादीत् सदयस्वान्तः, साहसी हरिविक्रमः । नाहं कुर्वे वधं जन्तोः, स्वप्राणान्तेऽपि कस्यचित् ॥ ९१ ॥ धिगस्तु तत्र देवत्वं प्रौढैश्वर्यं धिगस्तु ते । जानन्न यतो जन्तुवातं वाञ्छसि दुःखदम् ॥ ९२ ॥ त एव स्तुत्यतां यान्ति, देवदानवमानवाः । यदीयं मज्जति स्वान्तं, कारुण्यक्षीसारे ॥ ९३ ॥ अहं तु केवलज्ञानिमुनीन्द्रस्य प्रसादतः । अभूवं रोगनिर्मुक्तस्तव नैव प्रभावतः ॥ ९४ ॥ ततो मुधा सुधास्वदिन् कुतस्त्वं तत्समीहसे ? । महिषैरात्मनोऽयुक्ता, प्रीतिदुर्गतिदायिनी ॥ ९५ ॥ इति तद्वचसा कर्णाऽऽम्रेडितेन निपीडितः । मुद्गरेण क्रुधा यक्षः, कुमारं तमताडयत् ॥ ९६ ॥ मूर्च्छयाऽसौ ततो भूमौ छिन्नद्रुम इवापतत् । तथापि प्राणिहिंसायां तन्मनो न मनागभूत् ॥ ९७ ॥ वनवातैः सतां स्वान्तैरिव शीततरैरसौ । मुक्तमूर्छः समुत्तस्थौ सेवकानां समं मुदा ॥ ९८ ॥ आप१ महिप० २ देव
Jain Education International
For Private & Personal Use Only
20/25/10/0
॥४३॥
www.jainelibrary.org