________________
विशति- ॥४४॥
द्यपि दयादाढ्य, ज्ञात्वा तद् हृदि विस्मितः । देवोऽवर तं सृतं वीर !, महिष में त्वदर्पितैः ॥ ९९ ॥ परं प्रणाम निर्माय, स्थान निर्मा यमनसा मम । जीवन् याहि निजं वेश्म, नान्यथा मुक्तिरास्ति ते ॥१०॥ तमाख्यत् क्षितिभृत्पुत्रो, मिथ्यात्वतिमिरान्धलम् । नाहं देवं नमस्कुर्वे, जीवहिंसामलीमसम् ॥१॥ नत्वाऽर्हन्तं जगन्नाथमन्यं को हि निनसति ? । सद्यः सुधारसं पीत्वा, कः क्षाराम्भः पिपासति? ॥ २॥ परं यदि दयाधर्म, धत्से सम्यक्त्वपूर्वकम् । तदानीं गौरवं कुर्वे, साधर्मिकतया तव
॥३॥ एवं तदुक्तिमिः शान्तस्वान्तः पीयूषदृष्टिमिः । यक्षोऽपि विगलत्कोपः, सम्यग्दृष्टिरजायत ॥ ४ ॥ सम्यग्धर्मानुभावेन, | सोऽपि यक्षः प्रसत्तिमान् । तस्यानुचरवञ्चक्रे, साहाय्यं सर्वकर्मसु ॥५॥ आसाद्य पैतृकं राज्यं, क्रमेण हरिविक्रमः । एकात| पत्रमैश्वर्य, जिनधर्मस्य निर्ममे ॥ ६॥ कलिङ्गविषयाधीश, यमराजं यमोपमम् । निर्जिय यक्षसाहाय्यादहार्यप्रभुतास्पदम् ॥ ७ ॥ जिनेन्द्रशासनं सौवशासनं च नयोज्ज्वलं । तस्मिन् देशे निधायासौ, महाराजोऽजनि क्रमात् ॥ ८॥ युग्मम् । जिनेन्द्रशासनात् स्थैर्यप्रमुखैः पञ्चभिर्गुणैः । सम्यत्वे निश्चलीचके, स मनो मेरुवन्निजम् ॥९॥ सम्यग्दृशां प्रमोदार्थमथ तेनावनीभुजा। चके तत्र जिनागारं, हैमं हैमाचलोपमम् ॥ १०॥ विधाय विधिना तस्मिन् , चन्द्रकान्ताइमनिर्मिताः। विदधे श्रीयुगादीशप्रतिमाः शतशो नवाः ॥ ११ ॥ युग्मं ॥ सिद्धाचलोज्जयन्ताद्रिसम्मेतशिखरादिषु । भक्तितः पुण्यतीर्थेषु, पूजं पूजं जिनावलीम् ॥ १२ ॥ सम्यक्त्वं निर्मलीचक्रे, तथा श्रीहरिविक्रमः । मुनयोऽपि बभूवांसो, यथा तस्मै स्पृहालवः ॥१३ ॥ युग्मं ॥ एकदाऽऽगाद् गुरुस्तत्र, राजा तं वन्दितुं ययौ । धर्म श्रुत्वाऽग्रहीद्दीक्षां, पुत्र राज्ये विवेश्यः सः ॥१४॥ ( पुत्र विक्रमसेनाख्यं । विक्रमाक्रान्तशात्रवम् । क्रमेण स्वपदे न्यस्य, न्यायधर्माभिवृद्धये ॥१॥ श्रीमच्चन्द्रमुनीन्द्रस्य, समीपे संयमश्रियम् । प्रपेदे
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org