SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ भूपते ! । तेषु स्नानेन कायस्थ, शुद्धिः स्यान्मनसो न हि ।। २२ ।। यतः -- चित्तमन्तर्गतं दृष्टुं मलिनं कर्मरेमिः । शतशोऽपि 'जलैर्धोतं, सुराभाण्डमिवाशुचि ॥ २३ ॥ तथापि विदुषां पञ्चशती प्रातः सभागता । प्रष्टव्या पाप्मनामात्मलग्नानां शुद्धिहेतवे ।। २४ ।। ततः प्रातः समाहूय, विद्वत्पञ्चशतीं नृपः । अमाक्षीत्पापनिर्मुक्तिनिमितं, साऽपि तं जगौ ।। २५ ।। गङ्गापगापयःपानात्तीर्थतोयभिषेकतः । विद्यया वह्निहोमेन, दानैः शास्त्रोदितैस्तथा ॥ २६ ॥ नर्मदाया मृदालेपाद्, व्रतैर्नानातपोमयैः । शुद्धयन्ति प्राणिनः प्रायः, पापकर्ममलीमसाः ।। २७ ।। यतः -- कालेन स्नानशौचाभ्यां संस्कारैस्तपसे ज्यया । शुद्धयन्ति दानैः संतुष्ट्या, द्रव्ये - मातु विद्यया ।। २८ ।। तथा क्षान्त्या शुद्धयन्ति विद्वांसो, दानेनाकार्यकारिणः । प्रच्छन्नपापा जापेन, तपसा वेदवित्तमाः ॥ २९ ॥ रथ्याकर्दमतोयानि, स्पृष्टान्यन्त्यैश्च वायसैः । मारुतैरेव शुद्धयन्ति, पक्वष्टक्वाथतानि च ॥ ३० ॥ पन्थानश्च विशुद्धयन्ति, सोमसूर्यामारुतैः । अद्भिर्गात्राणि शुद्धयन्ति, मनः सत्येन शुद्धयति ॥ ३१ ॥ विद्यातपोभ्यां भूतात्मा, बुद्धिर्ज्ञानेन शुद्धयति । ब्रह्मचारिगतं भैक्ष्यं नित्यं शुद्धमिति स्मृतम् ॥ ३२ ॥ इत्याकर्ण्य नृपः प्राह सर्वेषां संमतं मतम् । किमस्त्ये तज्जगुस्तेऽपि, सयन्नराधिप । ॥ ३३ ॥ अन्येद्युस्तत्परीक्षार्थे, दुग्धकुम्भान् विभुर्भुवः । पण्डितान् प्रार्थयामास, कस्मिंश्चित्पुण्यकर्मणि ॥ ३४ ॥ भक्षावृतस्वान्ता, अम्भःकुम्भांस्तु केवलान् । निश्यानीय नृपात्रासे, न्यस्ते तुल्यबुद्धयः || ३५ ॥ अम्भ एव नृपः प्रातद्विदुषोऽखिलान् । भवन्तोऽत्र यथा जाता, लोभान्वा विप्रलम्भकाः || ३६ || तथाऽत्र पाप्मनः शुद्धिविधौ मूढधियो १० २ जल० ३ पूजया ४ मार्ग स्थापयामासुः Jain Education International ९ राजा For Private & Personal Use Only ७ प्रतारकाः ||२६ ॥ www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy