________________
दाहृतधर्मज्ञां, चकारानङ्गसुन्दरीम् ॥ ८२ ॥ युग्मं । कृतौन्नत्यगुणग्रासे, निवासे श्वशुरौकसः । श्रीमतोऽपि किमन्यस्य, महिमा हीयते ध्रुवम् ॥ ८३ ॥ यतः - उत्तमाः स्वगुणैः ख्याता, मध्यमाश्च पितुर्गुणैः । अथमा मातुलैः ख्याताः, श्वशुरैश्वाचमाधमाः ॥ ८४ ॥ इति ध्यात्वा नृपादेशादादायानङ्गसुन्दरीम् । महेभ्यं शङ्खमापृच्छ्य, प्रतिपत्तिपुरस्सरम् || ८५ ॥ यानपात्रं समारुह्य, निभृतं सारवस्तुभिः । वीरभद्रः प्रशस्तेऽह्नि, प्रतस्थे स्वपुरं प्रति ॥ ८६ ॥ दुर्दैवोदयतस्तोयंनिधौ दुर्वातयोगतः । पोतोऽभज्यत वेगेनापुण्यस्येव मनोरथः ।। ८७ ।। सद्दर्शनमिवासाद्य, फलकं नृपतेः सुता । उत्तीर्य तटिनीनाथं, तटं प्रापत्रिभिर्दिनैः ।। ८८ ।। कश्चित्कुलपतिः प्रेक्ष्य, तां दयाऽऽर्द्रमनास्ततः । आनीय पालयामास, स्वाश्रमे पुत्रकामिव ।। ८९ ।। नवीनयौवनोन्मादसौरभाद्भुतविग्रहाम् । तां निरीक्ष्यान्यदा दध्यौ, स्वान्तेऽसौ तापसाग्रणीः ।। ९० ।। सर्वाङ्गचङ्गसौभाग्यनिभृताया नतभ्रुवः । नास्याः सङ्को गुणाऽऽधायी, यतीनां ब्रह्मचारिणाम् ॥ ९१ ॥ यतः - मदिराया गुणज्येष्ठा, लोकद्रयविरोधिनी । कुरुते दृष्टमात्रापि, महिला ग्रहिलं जगत् ॥ ९२ ॥ यथाऽग्निसंनिधानेन, लाक्षाद्रव्यं विलीयते । धीरोऽपि कृशकायोsपि, तथा स्त्रीसंनिधौ नरः ॥ ९३ ॥ सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां, लज्जां तावद्विधत्ते विनयमपि समालम्बते तावदेव । चापाकृष्टमुक्ताः श्रवणपथजुषो लोलपक्ष्माण एते, यावल्लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतन्ति ॥ ९४ ॥ एवं विमृश्य पूतात्मा, ततः कुलपतिः स्वयम् । समीपे पद्मिनीखण्डपत्तनस्य मुमोच ताम् ॥ ९५ ॥ यूथेश्वरपरिभ्रष्टा, १ महिमाभक्षणे २ हस्तिप्रमाणधनयुक्त श्रीमद्येसरः ३ प्रणामादिपूर्वकम् ४ दुष्कर्म. ५ समुद्रे ६ कायः
६ ॥३३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org