________________
भॊजितस्तैः सम गृहे ॥ ५४ ॥ तेषों सद्भोजनस्थानाबलेपनमुखैः मुखः । सा तद्पविमोहेन, शतद्रव्यव्ययं व्यधात् N॥ ५५ ॥ तृतीयेऽय दिने पुत्रो, मंत्रिणः प्रतिभान्वितः । काञ्चनाख्यपुरे प्रापत्तदादेशेन भुक्तये ॥ ५६ ॥ तत्र राजगृहे प्राप्तः, सभामध्ये निषेदुषाम् । संवादं श्रुतवानेवं, जायमानं परसरम् ॥ ५७ ॥ तद्यथा
को देवः शिवदायी ? कश्च गुरुभवसमुद्रसेतुसमः । को धर्मों विश्वहितः ? सर्वेषां किं प्रियं परमम् ? ॥५८॥ श्रुत्वैवं मुमतिः स्माह, तानिति प्रददाति यः। अस्योत्तर फियत्तस्य, भवद्भिदीयते धनम् ॥५९॥ तैरुचे दीयते द्रम्मसहस्रं तस्य तत्क्षणम् । ततो मंत्रिमुतोऽवादीददीनवदनद्युतिः ॥ ६० ॥ देवोऽहन् शिवदायी निग्रंथगुरुश्च भवति भवभेदी। धर्मः पाणिषु करुणा जीवितमिह वल्लभं परमम् ॥ ६१ ॥ निशम्येति समस्यां तां, मंत्रिपुत्रेण पूरिताम् । तदा संवादमासाद्य, तत्पुण्येन नभोगिरा ॥ ६२॥ हेमप्रभप्रजापालादेशान्मुदितमानसः । ततस्तस्मै ददुम्मसहस्रं ते मुदा रयात् ॥६३॥ युग्मं॥ तस्मिन् दिनेऽभवत्तेषां, सर्वेषां तद्धनव्ययात् । सर्वांगभोगसामग्री, कीर्तिदानपुरस्सरम् ॥ ६४ ॥ चतुर्थे दिवसे पोचुः, मुहृदस्ते नृपात्मजम् । त्वयाऽद्य भोजनं देयमस्माकं सुखसाधकम् ॥ ६५ ॥ अनाकण्यैव तद्वाचं, तस्थौ मौनेन राजसूः । चक्रे नोपक्रमं किंचिद्भोजनानयनाय च ॥ ६६ ॥ धर्मो जयति सर्वत्रत्युक्त्वाऽशोकतरोस्तः । तत्रैव च पुरोपति, मुष्वाप मुखनिद्रया ॥ ६७ ॥ तस्मिन्नेव दिने दैवादपुत्रेऽथ मृते नृपे । अभिषिक्तः पंचदिव्य, रत्नचूडः शुभोदयात् ॥ ६८ ॥ राज्येऽनेकमुखपाज्ये, न्यवेश्यानंदसंपदि । प्राक्तनं सुकृतं जंतोर्यतः सातिशायकम् ॥ ६९ ॥
॥८६॥
Jain Education International
For Private Personel Use Only
www.jainelibrary.org