________________
बभूव न ॥ ११ ॥ विनयेन समं विद्या, साकं दानेन संपदः । निवासं विदवर्यस्मिन् भूभुजि ज्यायसि श्रिया ॥ १२ ॥ तस्य चन्द्रावली देवी, त्रिलोकीतिलकोपमा । आसी निस्सीमसौभाग्या, श्रीरामस्येव जानकी ॥ १३ ॥ तया दयितया भूमान् श्रियेव पुरुषोत्तमः । प्रीतिमान् विरतो नित्यं, नारीष्वन्यास्वजायत ॥ १४ ॥ तत्रान्यदा चतुर्ज्ञानजगच्चैक्षुः समागतः । श्रीमांश्चक्रेश्वरः सुरिस्तन्वन्नानातपःस्थितिम् ॥ १५ ॥ तुङ्गं सिंहासनं हैमं, मेरुशृङ्गमिवोज्ज्वलम् । तस्यासनकृते देवैर्मुदितैस्तत्र निर्ममे ॥१६॥ तमानन्तुं महीनेता, वनपालगिराऽगमत् । भक्तिमान् श्रेष्ठिसामन्त प्रमुखैर्नागरैर्वृतः ॥ १७ ॥ तत्रागच्छन् भुवः स्वामी, नयनानन्ददायिनौ । कायोत्सर्गासनौ साधू, सिन्धू इव शमश्रियः ॥ १८ ॥ निरीक्ष्य कनकाम्भोजदीधिती गुरुसन्निधौ । नत्वा सविस्मयस्वान्तः, सूरिराजं व्यजिज्ञपत् ॥ १९ ॥ युग्मं ॥ अमुना मुनियुग्मेन तिग्मांशूपमतेजसा । यौवने हेतुना केन, गृहीतं दुष्करं व्रतम् १ ॥ २० ॥ गुरु: स्माह महाराज!, शृणु वैराग्यकारणम् । अनयोर्दधतोः साधुगुणानां सप्तविंशतिम् ॥ २१ ॥ कुशस्थलपुरे श्रेष्ठी, मदनः सदनं श्रियः। अजायत गुणश्रेणिसज्जसज्जनमण्डनः ॥ २२॥ आधा चण्डा प्रचण्डा च द्वितीया दयिते उभे । तस्याभूतां महापापमत्सरग्रस्तचेतसौ ॥२३॥ ययोरासीन्मनः प्रीत्यै सततं कलहे लयः । न पुनः क्वापि सस्नेह, स्वभर्तुः कलहेलयः ॥ २४ ॥ चत्वारस्तनयास्तस्य, वेश्मालङ्कृतिकौस्तुभाः। ताभ्यां जाताः क्रमादासन्, मनोविश्रामभूमयः ॥ २५ ॥ क्रमेण निर्ययौ लक्ष्मीस्तद्गृहाञ्चिरसंचिता । कल१ स्त्रिया २ भास्वान् ७ सूर्य ० ८ आमन्निति क्रिया उपचारोऽर्थो वा.
३ विविधतपोमर्यादम्
४ समुद्र
५ सुवर्णकमलते जसौ
Jain Education International
For Private & Personal Use Only
119011
www.jainelibrary.org