SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ त्रिशति॥५७॥ || ३ | अथवा त्रिविधं शीलं यथा - सदाचारशीलं अष्टादशसहस्राङ्गलक्षणं नवब्रह्मगुप्तिसनाथब्रह्मत्रतपालनं च यतः - सुद्धं समा यारम निन्दणिज्जं, सहस्सअट्ठारस लक्खणं च । बंभाभिहाणं च महावयंति, सीलं तिहा केवलिगो वयंति ॥ ४ ॥ तच्च यतिभिः सर्वाङ्गनापरिहाररूपं दशब्रह्मचर्य समाधिसहितं मनोवाक्कायैः कृतकारितानुमोदनावर्जनेन यावज्जीवं पालनीयं, गृहमेधिभिरित्वरापरिगृहीतविधवापणाङ्गनादिपरिहारेण स्वदार संतोषरूपं यावज्जीवं पञ्चपर्यादौ स्वदारानभिगमनं च पालनीयं, तथा शीलं द्विविधधर्मसाररूपं सकललोकपूजनीयं च यतः - प्राणभूतं चरित्रस्य, परब्रह्मेककारणम् । समाचरन् ब्रह्मचर्य, पूजितैरपि पूज्यते ॥ ५ ॥ कुलकलङ्कं लुम्पते पापपङ्कं, सुकृतमुपचिनोति श्लाघ्यतामातनोति । नमयति सुखर्ग हन्ति दुर्गोपसर्ग, रचयति शुचि शीलं स्वर्गमोक्षौ लीलम् ॥ ६ ॥ * जो देइ कणयकोडिं, अहवा कारेइ कणयजिणभवणं । तस्स न तत्तिय पुनं, जत्तिय भए धरि ॥ ७ ॥ कण बंभचर, धरंति सवाउ जे अ सुद्धमणा । कप्पंमि बंभलोए ताणं नियमेण उववाओ ॥ ८ ॥ द्वादशे निरतीचा, तद्धार्यं विशदं बुधैः । जिनेन्द्रपदवी येन, प्राप्यते चन्द्रवर्मवत् ॥ ९ ॥ इहैव भरतक्षेत्रे, पवित्रजनसद्मनि । माकन्दीपुर पुण्यात्मा, चन्द्रवर्मा नृपोऽभवत् ॥ १० ॥ बद्धमुष्टिरपि स्वर्गश्रियं सर्वेषु वैरिषु । रणे यच्छन् कृपाणोऽस्य, गतकारो + शुद्धः समाचारोऽनिन्दनीयः सहस्राष्टादशलक्षणं च । ब्रह्माभिधानं च महाव्रतमिति शीलं त्रिधा केवलिनो वदन्ति ॥ ४ ॥ * यो ददाति कनककोटीः अथवा कारयति कनकजिनभवनम् । तस्य न तावत्पुण्यं यावद् ब्रह्मत्रते धृते ॥ ७ ॥ 1. कायेन ब्रह्मचर्य धारयन्ति सर्वायुषं ये च शुद्धमनसः करूपे लोग नियमेनोपपातः ॥ २ ॥ 20: २ कृपण: Jain Education International For Private & Personal Use Only स्थान० www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy