SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ विंशति ॥१॥ सम्यग्-भावेन भजते फलम् । स्वादः प्रादुर्भवेद्भोज्ये, किं नाम लवणं विना ? ॥ ९॥ भूयांस्यपि तपांसि स्युः, प्रसिद्धानि || स्थान जिनागमे । परं श्रीविंशतिस्थान-तपस्तुल्यं तपो न हि ॥१०॥ यतः-वीसाए अन्नयर, ठाणमणाराहिऊण णो जीवो । अरिहाईणं मज्झे, जिणिंदपदमुत्तमं लहइ ॥११॥ अरिहंत १ सिद्ध २ पवयण ३ गुरु ४ थेरे ५ बहुसुए ६ तवस्सीसु ७ । वच्छलया एएसिं, अमिक्खनाणोवओगे अ८॥ १२ ॥ दंसण ९ विणए १० आव-स्सए य १० सीलबए निरइयारे ११ । खणलव १२ तव १३ च्चियाए १४, वेयावच्चे १५ समाहीए १६ ॥ १३ ॥ अप्पुत्वनाणगहणे १८, सुयभत्ती १९ पवयणे पभावणया २० । एएहि कारणेहि, तित्थयरत्तं लहइ जीवो ॥ १४ ॥ पुरिमेण पच्छिमेण य, एए सदवि फासिया ठाणा । मज्झिमएहि जिणेहिं, एगं दो तिन्नि सवे वा ॥ १५ ॥ इति २० स्थानकानि । ततो भव्योपकाराय, स्वार्थसंपत्समीहया । दर्शितस्पष्टदृष्टान्तं, तत्स्वरूपं निरूप्यते ॥ १६ ॥ इह हि द्विविधार्हद्धर्ममूलरूपस्य श्रीसम्यक्त्वस्य विशुझये एतानि विंशतिस्थानकानि विवेकिना साधुना | श्रावकेणापि च सर्वदा सम्यगाराधनीयानि, सम्यग्दर्शनविशुद्धिपूर्वकमेव सर्व सदनुष्ठानं परमार्थफलोदयाय जायते. यतः x विंशतावन्यतरत्स्थानमनाराध्य न जीवोऽर्हदादीनां मध्ये, जिनेन्द्रपदमुत्तमं लभते ॥ ११॥ अर्हत्सिद्धप्रवचनगुरुस्थविरबहुश्रुततपस्विषु । वत्सलतया एतेषां अभीक्ष्णज्ञानोपयोगौ च ॥ १२ ॥ दर्शनविनयौ आवश्यके शीलबने निरतिचारः । क्षणलवः तपस्त्यागे वैयावृत्त्ये समाधौ ॥ १३ ॥ अपूर्वज्ञानग्रहणे श्रुतभक्तौ प्रवचने प्रभावनता । एतैः कारणैस्तीर्थकरत्वं लभते जीवः ।। १४ ॥ पूर्वेण पश्चिमेन चैतानि सर्वाणि स्पृष्टानि स्थानानि । | मध्यमैजिनः एकं द्वे त्रीणि सर्वाणि वा ॥ १५ ॥ Jain Education International For Private Personal Use Only www.ainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy