________________
* संपुण्णफलं देइअ, जिणिंदमग्गंमि देसिया किरिया । सम्मत्तनाणसहिया, इयरा अन्नाणकट्ठसमा ॥ १७॥ तद्यथादानानि शीलानि तपांसि पूजा, सत्तीर्थयात्रा प्रवरा दया च । सुश्रावकत्वं व्रतधारकत्वं, सम्यक्त्वमूलानि महाफलानि ॥१८॥ तत्र सर्वेष्वपि स्थानकेषु श्रीसम्यग्दर्शननैर्मल्यकारिणी श्रीजिनपूजा त्रिकालं विधेया, यतः- जो पूएइ तिसंझे, जिणिंदरायं तहा विगयदोस । सो तइयभवे सिज्झइ, अहवा सत्तट्ठमे जम्मे ॥१९॥ जिणपूअणं तिसंझं, कुणमाणो सोहए य सम्मत्तं । तित्थयरनामगुत्तं, पावइ सेणियनरिंदच ॥ २०॥ तद्यथा-एकशोऽष्टप्रकारा विधेया जिनार्चा, पंचशकस्तवैश्च देवा वन्दनीयाः, तत्र द्रव्यभावाभ्यां द्विविधा जिनपूजा, सद्यस्कसुरमिपुष्पादिमिर्यदुत्तमद्रव्यैर्जिनार्चा सा द्रव्यपूजा, सम्यगाज्ञापालनं भावपूजा, यतः'दुविहा जिणिंदपूआ, दव्वे भावे य तत्थ दव्वंमि । दव्वेहिं जिणपूआ, जिणआणापालणं भावे ॥२१॥ अहवा उ भावपूआ,
* संपूर्णफलं ददाति जिनेन्द्रमार्गे देशिता क्रिया । सम्यक्त्वज्ञानसहिता इतरा अज्ञानकष्टसमा ॥ १७ ॥
- यः पूजयति त्रिसन्ध्यं जिनेन्द्रराजं तथा विगतदोषम् । स तृतीयभवे सिध्यति, अथवा सप्ताष्टमे जन्मनि ॥ १९ ॥ जिनपूजनं त्रिसन्ध्यं, कुर्वन् शोधयति च सम्यक्त्वम् । तीर्थकरनामगोत्रं, प्राप्नोति श्रेणिकनरेन्द्र इव ॥ २१ ॥
* द्विविधा जिनेन्द्रपूजा द्रव्ये भावे च तत्र द्रव्ये । द्रव्यैर्जिनपूजा, जिनाज्ञापालनं भावे ॥२१॥ अथवा तु भावपूजा स्थित्वा चैत्यवन्दनोचिते स्थाने । यथाशक्ति चित्रस्तुतिस्तोत्रादिना देववन्दनम् ॥ २२ ॥ उत्कृष्टं द्रव्यस्तवमाराध्य यात्यच्युतं यावत् । भावस्तवेन प्राप्नोत्यन्तर्मुहृत्तेन निर्वाणम ॥ २३॥
840000000000000000000000000000001670005
|॥१॥
Jan Education Interational
For Private
Personel Use Only