SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ 0.6o -0. mmsmmmaamimmunaraara0 00r. ooooooooooooo-or सर्वात्मना भवेच्छुद्धं, यस्य श्रीसङ्घगौरवम् । तस्य सम्यक्त्वनर्मल्यं, भवेदहत्पदपदम् ॥ ३५ ॥ भूसिज्जइ सम्मत्तं, तह जिणमयभत्तिरायरयणेण । जह तित्ययरसिरीवि हु, सम्मत्तधरं नरं बरइ ॥ ३६ ।। इक्कु(त्त)चिय पुवभवे, जिणपवयणनिविडभत्तिराएणं । पत्तं तित्थयरतं, सिरिसंभवतित्थनाहणं ॥ ३७ ॥ इत्याकर्ण्य प्रवचनगरीयस्त्वं विशेषतः । तृतीय स्थानकं तेन, प्रपेदे गुरुसन्निधा ॥ ३८ ॥ ततोऽसौ परया भक्तया, महर्षेस्तस्य पारणम् । कारयित्वा स्वयं शुद्धैरन्नाद्यैः समयोचितैः ॥ ३९ ॥ क्रमेण स्वगृहं प्राप्य, प्रीणिताशेषसज्जनम् । आरराध यथाशक्ति, सङ्घभक्तिपदं तथा ।। ४० ॥ चतुर्विधस्य सङ्घस्य, विदधे विदितागमः । वात्सल्यं प्रत्यहं श्रेष्ठी, नानायुक्ति यथोचितम् ॥ ४१ ॥ तपस्विग्लानबालादिमुनीनां स विशेषतः । कल्प्यराहारैर्वसतिवस्त्रपात्राषधादिभिः ॥ ४२ ॥ यतः--संधे तित्थयामि य, सूरीसरसीसगणमहग्धेसु । जेसिं चिय बहुमाणो, तेचि चिय दंसणं सुद्धं ॥ ४३ ॥ मूर्खाः कुटुम्बं पुष्णन्ति, भोज्यौर्गत्यकृद्धरैः । विवेकिनः प्रवचनं, पुनःर्गत्यनाशनम् ।। ४४ ॥ स्वदेहं रङ्कवदोज्यरहश्चिन्वन्ति बालिशाः । बुद्धाः प्रवचनं स्वर्गापवर्गसुखदं पुनः ॥ ४५ ॥ कुपात्रेषु धनं न्यस्तं, कुपथ्याहारवन्नृणाम् । सुखाभास मुखे पुष्णत्, परिणामे न सुन्दरम् ॥ ४६ ॥ यः श्रीश्रमागराङ्घस्य, वात्सल्यं निर्ममेऽनवम् । बभूव संपदा साकं, तेषां जन्म + भूप्यते सम्यक्त्वं तथा जिनमतभक्तिरागरजनेन । यथा तीर्थकरश्रीरपि च सम्यक्त्वधरं नरं वृणुते ।। ३६ ।। एकेनैव पूर्वभवे जिनप्रवचननिविडभक्तिरागेण । प्राप्तं तीर्थकरत्वं श्रीशम्मवतीर्थनाथेन ॥ ३७ ।। सङ्घ तीर्थकरे च सूरीश्वरशिष्यगणरात्निकेषु । येषामेव बहुमानस्तेषामेव दर्शनं शुद्धम् ।। ४३ ॥ १ वि लागतः । Fa-207 1. लमmameramanarayaurewwarenesiandian marwa ॥१४॥ HOE0086005 Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy