________________
विंशति-
॥१५॥
Des
Hidoao०-1000005/06-2600%.
फलेग्रहि ।। ४७ ॥ शृण्वन्निति फलं पात्रदानस्य गुरुसान्नधौ । श्रीमत्यवचने भक्ति, श्रेष्ठी चक्रे निरन्तरम् ॥ ४८॥ अथ ! स्थान | रत्नावलीहारप्राभृतप्रीतचेतसः । राज्ञः श्रेष्टिपदं प्राप्य, जिनदत्तः पुरे महत् ॥ ४९ ॥ चकारोबोषणापूर्वमाहूय निजवेश्मनि ।
सम्यग्दृष्टिजनश्रेणिं, रिताशं सगौरवम् ॥ ५० ॥ युग्मम् उच्चैर्मानं गतोऽप्येष, प्रसादात्पृथिवीभुजः । न मानं विदधे क्वापि, लक्ष्मीभाग्यकुलोद्भवम् ॥ ५१ ॥ व्यवहारविशुद्धश्रीविधिवद्दाननिर्मलः । निरीहं निरहङ्कारमहदा कतत्परः ॥ ५२ ॥ अन्तःसभं दिवः स्वामी, प्रशशंस तमन्यदा । अहो धन्यायणीः श्रेष्ठी, जिनदत्तः सदुत्तमः ॥५३ ॥ भक्तिः शक्यनुसारेण, यस्य प्रवचनेऽवुना । निर्व्याजं हृदि जागर्ति, सम्यग्मार्गानुसारिणी ॥ ५४॥ युग्मं । असहिष्णुगिरं तस्य, त्रिदशो रत्नशेखरः । छद्मना श्रावकीभूय, तत्रागात्तं परीक्षितुम् ॥ ५५ ॥ गृहागतं तमालोक्य, श्रावकं श्रावकाग्रणीः । बन्दित्वाऽवम् महाभाग !, किमर्थं त्वमिहागमः ? ॥५६॥ सोऽवादीद्भवतः श्रुत्वा, भक्तिं प्रवचनेऽनवाम् । कुटुम्बप्रेरितोऽत्यर्थं, सम्यग्दृष्टिरणवती ॥ ५७ ॥ एकावलीमहाहार, दुःखबातापहारकम् । अहमागां कृपाम्भोधे !, प्रार्थयितुं त्वदन्तिके ॥ ५८ ॥ न भवान् प्रार्थनाभई, विधाता कस्यचित्पुनः । तेनार्थित्वं प्रपन्नोऽस्मि, प्रति त्वां स्वपियागिरा ॥ ५९॥ यतः--किं न कुर्यान्नरः प्राज्ञः, प्रियया प्रेरितोऽधिकम् । मन्थाः सुवंशजातोऽपि, मथ्नाति रनेहलं दधि ।। ६०॥ श्रुत्वेति मुदितवान्तः, श्रेष्टी सददृष्टिकामधुक् । तस्मै तमार्पयद्वेगादहो आहतगौरवम् ॥ ६१॥ तस्यौदार्य तदालोक्य, स नाकी विस्मितोऽधिकम् । पुष्पवृष्टिं सृजन् शीर्षे, साक्षाद्भूतः स्तुतिं जगौ ॥ ६२ ॥ धन्यपत्वं सुकृतिवातावतंसो जिनशासने । यस्य प्रवचने भक्तिरीदृशी तब चेतसि ।। ६३ ॥ श्राइमात्रस्य सद्भ क्या, भवतकावलिमिमाम् । ददता सत्यता नीतो, नाकिनां परमेश्वरः ॥ ६४॥ श्रीमन्तः सन्ति सर्वत्र, विश्रुताः स्वीयसंपदा । न परं त्वादृशः कोऽपि,
222225-
For Private & Personal Use Only
in Education International
www.jainelibrary.org