SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ नामानमात्मवित् ॥ ६ ॥ अमरेंद्रगुरोः पार्श्वे, रत्नचूडनरेश्वरः । तपस्यामात्मसात्कृत्य, समाधिं भेजिवान् पराम् ॥८॥ पठित्वैकादशांगानि, सूत्रार्थोभययोगतः । गीतार्थोऽजनि राजर्षिरादर्श इव निर्मलः ॥ १ ॥ यावज्जीवं मया कार्या, श्रुतभक्तिः स्वशक्तितः । इत्यभिग्रहमुवशिसुनिश्चक्रे दृढं हृदि ॥ १० ॥ सततं बहुमानेन श्रुताधारेषु साधुषु । श्रुतेष्वधीविध्यापकेष्वपि भावशुद्वितः ॥ १९ ॥ वस्त्रान्नपान भैषज्यादिभिर्भक्ति वितन्वतः । मुनेस्तस्यागमत्कालः, कियान्मुदितचेतसः ॥ १२ ॥ सोऽन्यदा गुरुभिः साकं श्रुतभृद्भक्तिभावितः। भारतीपत्तने प्रापन्मुनिर्गुप्तमेद्रियः ॥ १३ ॥ विप्ररूपं विनिमय, कौतुकादेव मायया । ईशानेंद्रः सुरस्वामी, पुरे तस्मिंस्तदाऽऽगतः ॥ १४ ॥ श्रुतभक्तिपवित्रस्य तस्याशयपरीक्षणम् । प्राकृतत्वादिदोषाणां कथनेन विनिर्ममे ॥ १५ ॥ युग्मं ॥ प्राकृतं सुकृतवातघाति प्रातरुदीरितम् । तेन जैनागमस्या हो, पाठः श्रेयान्न तेऽधुना ॥ १६ ॥ श्रुत्वेत्यासीन्मनाम् नास्य, श्रुतभक्तावनादरः । श्रुतवत्सु मुनींद्रेषु नावहेला च चेतसि ॥ १७ ॥ शमैकगर्भया वाचा तमुवाच यतिस्ततः । मा पापं चित्रु भो विप्र !, श्रीजिनागमनिंदया ॥ १८ ॥ अंध मूकतां तीव्रां, हीनयोनिं च दुर्गतिम् । सिद्धांतावर्णवादेन, व्रजेति प्राणिनो द्विज ! ॥ १९ ॥ आशातना जिनेंद्राणां तदूगिरां वा विकत्थनाम् । मिथ्यात्वमूळबीजाभां, दत्ते दुःखपरंपराम् ॥ २० ॥ * तित्थयरं पवयणसुर्य आयरियं गणहरं महट्टियं । आसायं तो बहुसो अनंतसंसारिओ होइ ॥ २१ ॥ कुर्वन्नाशातनामर्हद्वाचां सत्यसुधामुचाम् । प्राप्नुयादधिकं पापमाचार्यादेर्वधादपि ॥ २२ ॥ महामोहतमोऽन्धानां भ्रमतां भववमन १ तीर्थकर प्रवचनं श्रुतं आचार्य गणधर महर्द्धिक आशातयन् बहुश ऽनन्तरको भवति ॥ २१ ॥ Jain Education International For Private & Personal Use Only ॥८८॥ www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy