________________
विशति
स्थान
ज्ञानान चक्षुः पर, सिद्धांतान परं गभीरममृतं नान्यद्गुरोभाषितात् ॥ ९३ ॥ ततः सर्वविदा तेन, मुनिना ते मनीषिणः । नृपाभिप्रायतः पृष्टा, रूप लोकस्य तद्यथा ॥९४ ॥ नित्यो वाऽस्त्यथवाऽनित्यो, लोकोऽयं सचराचरः । नित्यश्चेत्केन रूपेणाऽनित्यो वेति निगद्यताम् ॥ ९५ ॥ असमर्थाः परं तस्य, दातुं प्रतिवचस्तदा । विद्वांसस्ते ब. भूवांसः , सम्यग्दृष्टिशुभाशयाः ॥ ९६ ॥ आदिदेश मुनिस्वामी, ततस्तेषामपि स्फुटमू । श्रुतभक्तिः श्रियो मूलमहतस्त्रिजगद्गुरोः ॥ ९७ ॥ ज्ञानानामिह सर्वेषां, श्रुतज्ञान गुरु स्मृतम् । स्वपरावबोधकारि, प्रदीप इव विश्वगम् ॥ ९८ ॥ आधारो द्विविधस्यापि, धर्मस्याऽऽईतशासने । अंगोपांगमयं सम्यग्, श्रुतज्ञानं निगद्यते ॥९९ ॥ यतः-मोहं धियो हरति कापथमुत्तिछन्नति, संवेगमुन्नमयति प्रशमं तनोति । स्वर्गापर्वर्गपदवीमुदमातनोति, जैनं वचः श्रवणतो किमु नो तनोति? ॥ १०० ॥ न ते नरा दुगतिमाप्नुवंति, न मूकतां नैव जडस्वभावम् । न चांधता बुद्धिविहीनतां च, पठंति भक्त्याऽऽगममाईतं ये ॥ १ ॥ शुतस्याशातनां कुर्वन् , प्राणी पामोति दुर्गतिम् । सम्यग् तद्बहुमानेन, जगत्पूज्यं पदं पुनः ॥ २ ॥ इत्याकर्ण्य सकर्णामा, केवलझानिनो गिरः । रत्नचूडोऽवनीनेता, श्रुतभक्तिवतं ललौ ॥ ३॥ द्रव्यभावप्रकाराभ्यां, श्रुतभाक्त ततो नृपः । विधिना विदधे नित्यं, क्लिष्टाष्टकविधातिनीम् ॥ ४॥ श्रुतज्ञानवनां शुद्धां, वस्त्रपात्रान्नदानतः । वितन्वानो नृपो भक्ति, विरराम नहि कचित् ॥ ५॥ ततो विशेषतः श्रीतज्ञानभक्तिचिकर्पिया। राज्ये न्यस्य सुतं ज्येष्ठं शूर
SSS
1८८॥
Jain Education International
For Private Personel Use Only
www.jainelibrary.org