SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ सारत्वात्सिवेभवम् ॥ ६॥ इति, सिद्धानां गुणत्रयातीतत्वेऽपि अष्टौ गुणाः स्मृताः, यथा-- सम्मत्तनाणदसणीरिय मुहुमं तहब अवगहणं । अगुरुलहु अघाबाहं, अठ्ठ गुणा हुंति सिद्धाणं ॥ ७ ॥ ते च पञ्चदशभेदा भवन्ति यथा-केऽपि स्वान्यगृहस्थपण्डपुरुषस्त्रीलिङ्गतोऽन्ये स्वयंप्रत्येकप्रतिबुद्धबोधिततया तीर्येवतीर्ये परे । सिद्धास्तीर्थकृतोऽय केचिदितरे नेके तथैकाकिनस्ते सर्वेऽपि दिशन्तु पञ्चदशधा सिद्धाः समृद्धिं सताम् ॥ ८॥ श्रीसिद्धभक्तिचिकीर्षुणा महातीर्थपुण्डरीकाष्टापदसम्मेतशिखरोज्जयन्तादिषु सिद्धस्थानेषु विधिना तीर्थयात्रा विधेया, यतः-- अहावयंमि उसभो, सिद्धिगओ वासुपुज्ज चंपाए । पावाए बदमाणो, अरिट्ठनेमी उ उज्जते ॥ ९॥ अवसेसा तित्थयरा, जाइजरामरणबंधणविमुक्का । सम्मेयसेलसिहरे, वीसं परिनिव्वुए वंदे ॥१०॥ तथा-चित्तस्स पुन्निमाए, समणाणं पंचकोडिपरिवरिओ। मुत्तिनिलयंमि पत्तो, सिरिसित्तुंजयमहातित्थे ॥ ११ ॥ (श्रीपुंडरीकगणधर इति शेष ) तेन तद्यावा ह्यात्मनः परमं पवित्रीकरणं, यतः-अन्यतीर्थेषु यद्यात्रासहस्रैः पुण्यमाप्यते । तदेकयावया पुण्यं, शत्रुञ्जयगिरौं भवेत् ॥१२॥ पदे पदे विलीयन्ते, भवकोटिकृतान्यपि । पापानि पुण्डरीकादेर्यात्रायां गच्छतो विधेः ॥१३॥ अन्यत्र : सम्यक्त्वज्ञानदर्शनार्याणि सूक्ष्मं तथैव अवगाहनम् । अगुरुलधुत्वं अन्यावाधन्यमष्ट गुणा भवन्ति सिद्धानम् ॥ ७ ॥ 1 अष्टापदे ऋषभः सिद्धिं गतो वासुपूज्यश्चम्पायाम् । पापायां वर्धमानोऽरिष्टनेमिस्तु उज्जयन्ते ॥९॥ अवशेषास्तीर्थकरा नातिनरामरणबन्धनविमुक्ताः । सम्मेतशैलशिखरे विंशतिः परिनिर्वृताः (नान ) बन्द ॥ १० ॥ चैत्रस्य पूर्णिमायां श्रमणानां पञ्चकोट्या परिवृतः । मुक्तिनिलये प्राप्तः श्रीशब्जयमहातीर्थे ।। ११ ॥ Jan Education Intemanon For Private Personel Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy