SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ स्थान ॥१०॥ विशतिक रचारित्राराधनाक्रमतोऽभवत्। स मुनिः प्राणते स्वगे, स्वर्गी स्वर्गेश्वरः प्रभुः ॥५२॥ विधिनाऽऽराध्य चारित्रं, श्रमण्यपि मनोरमा। विधूय युवतीवेदं, लेभे तत्रैव देवताम् ॥५३ ।। ततश्च्युतो विदेहेषु, भावी तीर्थकरो नृपः । राज्ञी मनोरमा तस्य, गणभृच्च भविष्यति ॥ ५४॥ एवं यः प्रथमस्थानं, विधिनाऽऽराधयेत्सुधीः । आसादयत्यसो सार्व, पदं सर्वश्रियां पदम ।। ५५ ॥ श्रीमज्जिनेन्द्रोज्ज्वलभक्तियुक्त, श्रीदेवपालक्षितिपालवृत्तम् । श्रुत्वाऽऽद्यमानन्दपदप्रदायि, सृजन्तु सम्यकपदमद्भुतथि ॥ ५६ ॥ इति श्रीविंशतिस्थानकाधिकारे तपागच्छाधिराजश्रीसोमसुन्दरसूरिशिष्यपण्डितश्रीजयचन्द्रसरिशिष्यश्रीजिनहर्षगणिविरचिते प्रथमस्थानककथानकं संपूर्णम् ॥ अथ द्वितीय स्थानकं सिद्धभक्तिरूपं निगद्यते, यथा-तत्र सकलकर्मक्वेशातीताः शाश्वतचिदानन्दमयस्वरूपा लोकारक्षेत्रस्थायिनः परमात्मानः 'सिद्धाः, यतः-ध्मातं निजं येन पुराणकर्म, यो वा गतो निवृतिसौधमूनि । ख्यातोऽनुशास्ता परिनिष्ठितार्थो, यः सोऽस्तु सिद्धः कृतमङ्गलो मे ॥ १॥ तेषां स्मरणध्यानतत्प्रतिमावन्दनपूजनतन्नामजापावर्णवादाशातनावर्जनादिना विवेकिना सततं भक्तिर्विधेया, यतः-अर्हतामपि मान्यानां, परिक्षीणाष्टकर्मणाम् । सन्तः पञ्चदशभिदां, सिद्धानां न स्मरन्ति के ? | ॥ २ ॥ निरञ्जनाश्चिदानन्दस्वरूपा रूपवर्जिताः । स्वभावप्राप्तलोकायाः, सिद्धानन्तचतुष्टयाः ॥ ३ ॥ साधनन्सस्थितिजुषो, | गुणकत्रिंशतान्विताः । परमेशाः परात्मानः, सिद्धा मे शरणं सदा ॥ ४ ।। न जातिर्न मृतिस्तत्र, न भयं न पराभवः । तथा न क्लेशलेशोऽपि, यत्र सिद्धाः प्रतिष्ठिताः ।। ५ ॥ भोचास्तम्भ इवासारः, संसारः क्वैष सर्वथा । क्व च लोकाग्रज लोक సం - నిండు నూతన అంగం - అరు Jain Education International For Private Personel Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy