________________
-9-100000
जीवत्वान्न परं श्रद्दधे कुधीः । हास्यमेव तदा कुर्वन्न ननाम मनागपि ॥ ३५ ।। प्राणनाथ ! तथैवाय, दुःखान्यनुभवंस्ततः । दुष्कर्मणा करोत्यत्र, दुर्भरोदरपूरणम् ॥ ३६ ॥ ततोऽहं परमैश्वर्य, पापं तत्सुकृतोदयात् । उच्चैःकुलं पुरं प्राप्ता, दुष्प्रापमकृतात्ममिः ॥ ३७ ।। नृपोऽपि तद्गिरं श्रुत्वा, श्रुतिपीयूषवर्णिनीम् । विस्मितस्तं तदाहूय, देवलं काष्ठहारकम् ॥ ३८ ॥ तस्याः समक्षमप्राक्षीत्स्वरूपं प्राग्भवोद्भवम् । न्यक्षतः सोऽपि नमास्यस्तत्तथैव न्यवेदयत् ।। ३९ ।। परं नरेश्वरादिष्ट, जिनधर्म जगद्धितम् । श्रेयोऽनहतया नैव, पापात्मा प्रत्यपद्यत ॥ ४०॥ अभव्यः सर्वथा धर्म, न श्रद्धत्ते मनागपि । दूरभव्योऽपि नो कश्चित् , श्रद्दधाति च कश्चन ॥ ४१॥ श्रद्धत्ते भव्य एवाङ्गी, धर्म निश्छद्मचेतसा । आसन्नसिद्धिकः सम्यक्, श्रद्दधाति करोति च
॥ ४२ ॥ अयोग्यं धर्मरत्नस्य, तं विज्ञाय विशापतिः । स्फुरत्संवेगरङ्गात्मा, निजावासमशिश्रियत् ॥ ४३ ॥ देवसेनामिधं | ज्येष्ठपुत्रं सद्वृत्तसम्पदम् । मनोरमामहादेवीकुक्षिमुक्तामणिं ततः ॥ ४४ ॥ निवेश्य सोत्सवं राजा, राज्ये शिश्राय संयमम् ।
चन्द्रप्रभगुरोः पावे, समं देव्या तया क्रमात् ॥ ४५ ॥ ततस्तपस्यामासाद्य, स राजा रजसोज्झिताम् । अध्यष्टकादशाङ्गानि, नव पूर्वाणि चात्मवित् ।। ४६ ॥ तत्रापि प्रथमं स्थानमाहती भक्तिमदहन् । विधिना विदधे धीमान्, राजर्षिगुरुणोदितः॥४७॥ चतुस्त्रिंशदतिशयर्विश्वानन्दविधायिनाम । अर्हतां निर्ममे ध्यानं, धृतिमानेष नित्यशः ॥ ४८ ॥ विश्वत्रितयचैत्यस्थाः, प्रतिमाः शाश्वता निजे । अशाश्वता अपि स्वान्ते, विधाय प्रणनाम सः ॥ ४९ ॥ आशातनापरित्यागं, विधा शुद्धयाऽहंदादिषु । कुर्वन्
चकार सर्वत्र, तेषां सद्गुणकीर्तनम् ॥ ५० ॥ अर्हतां जन्मदीक्षादिभूमीस्तीर्थतया स्मृताः । ववन्दे विधिना गत्वा, तब सूत्राकार्थतत्त्ववित् ॥५०॥ इत्याराध्य पदं पूर्व, निश्छद्मजिनभक्तिमान् । पाष्टमादिमासान्ततपोमिर्दुस्तषैः परैः ॥५१॥ निरतीचा
010toobaalo 011260000000000000001010100-1300
| ॥९॥
Jan Education International
For Private Personal use only
www.ainelibrary.org