________________
विंशति- वर्षकोट्या यत्तपोदानदयादिभिः । प्राणी बन्नाति सत्कर्म, मुहूतादिह तद् ध्रुवम् ॥१४॥ णमो सिद्धाणमित्येतत्पदं सिद्विपदमदम् ।। स्थान
सिद्धध्यानकतानेन, मनसा बहुशः स्मरेत् ॥ १५ ॥ यतः-- सिद्धाण नमुक्कारो, जीवं मोएछ भवसहस्साओ । भावेण कीरमाणो, होइ पुणो बोहिलाभाए ॥ १६ ॥ अथैतत्स्थानकं कुर्वन् , सिद्धभक्तितरङ्गितः । गुरूदितेन विधिना, सम्यग्दृष्टिः प्रशान्तहृत् ॥१७॥ सिद्धस्थानेष्वमीषां यो, मूर्तीः प्रासादवर्तिनीः । निर्मायार्चयति स्तौति, हस्तिपालनरेन्द्रवत् ॥ १८ ॥ स वश्यचूर्णवल्लब्ध्वा, तीर्थकृत्कर्म दुर्लभम् । भवे तृतीयेऽहल्लक्ष्मी, वशीकृत्य प्रमोदते ॥ १९॥ विभिर्विशेषकम् । तथाहि-अवैव भरतक्षेत्रे, श्रीमत्साकेतपत्तने । हस्तिपालनरेन्द्रोऽभूत्सुरेन्द्र इव तेजसा ॥ २० ॥ वासांसीव प्रभुर्दवा, यो यशांसि दिशो दश। युगपत् शोभयामास, निवासः सर्वसम्पदाम् ॥ २१ ॥ तन्मन्त्री चैत्रनामासीत्, पवित्रः पावदानतः । आधारः पौरलोकानां, सदाचाराध्वगामिनाम्। ॥२२॥ सोऽन्यदा भूभृदादेशात्, श्रीमीमनृपसंनिधौ । आयासीत्पुरि चम्पायां राजकार्यचिकीर्षया ॥ २३ ॥ पुरश्रियं ततो मन्त्री, पश्यन् विश्वातिशायिनीम् । श्रीवासुपूज्यतीर्थेशप्रासादे जगदद्भुते ॥ २४ ॥ प्राप्तवान् पुण्ययोगेन, धर्मघोषमुनीश्वरम् । अभङ्गरूपसौन्दर्य. लक्ष्मीकेलिनिकेतनम् ॥ २५॥ दृष्ट्वा दृष्ट्युत्सवाकार, धर्ममूर्तिमिवामलम । स्वभावेन विनीतत्वात्, प्रणम्योपाविशत्पुरः ॥२६॥ विमिर्विशेषकम् । योग्यतां तस्य विज्ञायावधिज्ञानोपयोगतः । गुरुणापि तदाऽकारि, देशना धर्मदेशना ।। २७ ॥ संसारापारकान्तारभ्रान्तश्रान्तसुधासराः । धर्मः सम्यग् जिनेन्द्रोक्तः, प्राप्यते कर्मलाघवात् ॥ २८ ॥ जन्तूनां पालनादेव, स धर्मः परमः स्मृतः । जीवितादपरं प्राणिप्रियं नैव यतो भवेत् ॥ २९ ॥ एकस्मिन् रक्षिते जीवे, त्रैलोक्यं रक्षितं भवेत् । घातिते घातितं तस्मान्न
x सिद्धानां नमस्कारो नीवं मोचयति भवमहम्याः । भावेन क्रियमाणो भवति पुर्नवाधिदाभाय ॥ १६ ॥
Jain Education Intematonal
For Private Personel Use Only
www.jainelibrary.org