SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ O08002002001005000000000000 जन्तून् घातयेत्मुवीः ॥ ३१ ॥ जीवाः संसारिणो मुक्ताः, पञ्चाक्षाः संश्यसंज्ञिनः । स्युद्विवियतुरक्षाश्च, पर्याप्ता इतरेऽपि च ॥ ३२ ॥1 जीवस्थानान्यमून्यहत्प्रणीतानि प्रयत्नतः । विज्ञाय रक्षणीयानि, सम्यग्धप्सुनाऽङ्गिना ॥ ३३ ॥ परागमेऽप्युक्तम्-पत्र जीवः शिवरतत्र, न भेदः शिवजीवयोः । न हिंस्यात्सर्वभूतानि, शिवभक्तिचिकीर्षकः ॥ ३४॥ तव जीवदया साधोविंशत्या स्यादिशोपकैः । तदे(साये)केनाङ्गिनो रक्षा, गदिता गृहमेधिनः ॥ ३५ ॥ मुक्ता एकस्वभावाः स्युर्जन्मादिक्लेशवर्जिताः । अनन्तदर्शनज्ञानवीर्यानन्दमयाश्च ते ॥ ३६॥ चिदानन्दैकरूपाणां, सिद्धानां गतकर्मणाम् । जराजन्ममृतिक्लेशास्तत्र न स्युः कदाचन ॥३७ ॥ तेषां स्थानं तु लोकाग्रं, सिद्धिक्षेत्रमिति स्मृतम् । अनन्तानन्तसौख्यश्रीविलासबरवेदमभम् ॥ ३८ ॥ सुरासुरनरादीनां, यानि सौख्यानि संसृतौ । ततोऽनन्तगुणं शर्म, स्वभावानिवृतात्मनाम् ॥ ३९ ॥ यथान्तरसास्वादी, नान्यत्र रमते जनः । तथा मुक्तिसुखाभिज्ञो, रज्यते न सुखान्तरे ॥ ४० ॥ यत्रको निर्वृतात्मा स्यात्तत्रानन्ता भवन्त्यमी । अमूर्त्तत्वादमीषां नो, विवाधाऽस्ति परस्परम् ॥ ४१ ॥ विशतानि वयस्त्रिंशद् धनुषामवगाहना। विभागेनाधिकोत्कृष्टा, निवृत्तौ निवृतात्मनाम् ॥ ४२ ॥ रनिविभागतो न्यूनाश्चत्वारो रत्नयः स्मृताः । मध्यमातिकनिष्टा तु, हस्तश्चाष्टाङ्गुलाधिकः ॥ ४३ ॥ सिद्धध्यानाद्विलीयन्ते, जन्तोर्दष्कृतकोटयः । पीयूषबिन्दुमात्रेण, यथा तीव्रविषोर्मयः ॥ ४४ ॥ सम्यक सिद्धिस्वरूपं यो, निजात्मप्रतिबिम्बितम् । पश्यति त्रिजगत्पूज्यं, पदं तस्य न दुर्लभम् ॥ ४५ ॥ इत्यादिदेशनां श्रुत्वा, धर्मवोषगुरोस्ततः । सिद्धभन्या समं मन्त्री, श्राद्धधर्ममशिश्रियत् ॥ ४६॥ निर्माय राजकार्याणि, ततो मन्त्री पवित्रहृत् । गुरुराजं नमस्कृत्य, कमात्प्रापन्निजं पुरम् ॥ ४७ ॥ किमप्याश्चर्यमालोकि, मन्त्रिस्तव पुरे | त्वया । इत्याख्यातो नरेन्द्रेण, धीसखस्तमुदाहरत् ॥४८॥ प्राप्तोऽहं नगरे तत्र, नगरेकारिमन्दिरे ॥ (पर्वतभ्रान्तिकारिमन्दिरे || Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy