________________
शिति
स्थान
विस्मयस्मेरमानसः । ववंदे तं गुरुं भक्त्या , तत्रागत्य कृतोत्सवम् ॥ ३ ॥ नृपतिर्देशनां श्रुत्वा, गुरोस्तस्य गरीयसीम्। सम्यक्त्वं प्रतिपद्याथ, चक्रे धर्मप्रभावनाम् ॥ ४॥ म्लेच्छसैन्यं समायातमन्यदा तत्र दुर्जयम् । कल्पांतानलबद्रौद्रं, दृष्टा राजा जगौ गुरुम् ॥ ५ ॥ प्रभो! कृपाप्रपामायः, मम साम्राज्यसंपदः । सांपतं गमयिष्यति , संहारं प्रजया समम् ।
२० तीर्थ ॥६॥ मूरिः स्माह ततो राजन् ! , जयः पुण्यवतां ध्रुवम् । भावीति मा भयं कापी, कुरु धर्म विशेषतः ॥७॥ पदे मेरुएवंवादिनि मूरींद्रे, राजानं पुण्यशालिनम् । चरा व पयामासुः , सानंदा रचितांजलि ॥८॥ म्लेच्छसैन्याग्रणी स्वामिन् ! , रजन्यां मृतिमाप्तवान् । यावनी जवतः सेना, ततः पश्चात्पलायिता ॥ ९॥ तत् श्रुत्वा नृपतिः प्रीतः,
प्रभकथा प्रणम्य श्रीगुरूत्तमम् । वीपनं पुरेऽकार्षी जिनधर्मोन्नतिपदम् ॥ १० ॥ ततो भोगपुरे मूरिभूरिमाहात्म्यपूरितः। आयासीद्विश्ववित्तीय, भास्वानिव प्रकाशयन् ॥ ११ ॥ आद्यस्वर्गपतिस्तत्रागत्य नत्वा च तं गुरुम् । निर्माय निर्ममे भक्त्या, तद्गुणावलिसंस्तुतिम् ॥ १२ ॥ जिनेंद्रशासनन्नित्यं, कुर्वन् सर्वागिसौख्यभृत् । अयं तीर्थकरो भावी, गुरुः सुकृतसागरः ॥ १३ ॥ एतदंही नमस्कृत्य, जन्मकोटिकृतान्यपि । दुष्कृतानि विलीयंते, महावाताद्यांबुदाः ॥१४॥ इत्याख्याय स्वयं वज्री, पुरस्तान्मुनिसंततेः । तं प्रणम्य पदं प्राप, निजं जन्मफलं श्रयन् ॥ १५ ॥ सम्मेतशिखरं प्राप्य, विधायानशनं गुरुः । ब्रह्मलोके सुरो जज्ञे, क्रमेण द्युतिभासुरः ॥ १६ ॥ ततश्च्युतो जिनो भावी, मेरुपभमुनीश्वरः । विदेहे विहितानेकलोकास्तोकसुखोदयः ॥ १७ ॥ एवं जिनश्वरमतोन्नतिमद्भुतां ये, कुर्वति सर्वजनवोधिविधानहेतुं । ते तीर्थराजपदवीं कलयति सम्यग् , हर्षप्रकर्षकलितां सततानुभावाम् ॥ १८ ।। इति श्रीविंशतिस्थानकविचारामृतसंग्रहाख्ये IN
॥ ११ ॥जय, कुर्वन न दिलीय
१९३॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org