SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ प्रभकथा ग्रंथे श्रीतपागच्छेशश्रीजयचंद्रसरिराजशिष्येण जिनहर्षगणिना निर्मिते विंशतिस्थानककथानक संपूर्णम् ॥ अथ प्रशस्तिः -अर्हत्कर्मास्रवाणां यो, विंशतेरेकमप्यदः। पदमाराधयत्येवं, सम्यविधिपुरस्सरम् ॥१॥ भूयसीवगणाः क्लिष्टा, निरस्याशुभकर्मणाम् । प्राप्योच्चैःकुलगोत्रादि, स भवेत्रिजगद्गुरुः ॥२॥ पुरा श्रीवज्रनाभेन, सार्वभौमेन भूभुजा द्वादशांगविदा सम्यक, चारितोज्ज्वलचेतसा ॥ ३॥ कृतानि त्रिंशता भक्तत्यागैरेतान्यनंतरम् । तत्र पुण्यानुभा पदे मेरु वन, सोऽभूदाद्यजिनेश्वरः॥४॥ युग्मम् । श्रीवीरतीर्थनाथेन, प्राच्ये नंदन जन्मनि । संलग्नैः क्षपणेस्त्रिंशन्मितैरेकांतनिःस्पृहैः ॥५॥ अमान विंशतिस्थानकानि दुष्कर्मशांतये । विधिनाऽऽराधितान्यहध्यानधौतांतरात्मना ॥ ६॥ ततो देवपदं प्राप्य, दशमे देवसद्मनि । ततच्युतो जगन्नेता, वर्द्धमानाभिधोऽजनि ॥ ७ ॥ त्रिभिर्विशेषकम् ॥ यता-'पढमो तित्थयरत्तं वीसहिं ठाणहि कासीय ॥ इति ॥ पज पुट्टिले सयसहस्स सत्थ मास भत्तेणं ॥ ८ ॥ इत्यादि, तविंशतिस्थानाधिकारसंग्रहो यथा-तत्रैकमहदाणां, विधानन च पूजया । अवर्णवादव्याषेधैः, सद्भतार्थस्तवैरपि ॥१॥ सिद्धानां सिद्धिस्थानेषु, प्रतिजागरणोत्सवैः । यथावस्थितसिद्धत्वकीर्तनाच द्वितीयकम् ॥ २॥ बालग्लानशैक्षादीनां, यतीनां यस्त्वनुग्रहः । प्रवचनस्य वात्सल्य, स्थानकं तत्तृतीयकम् ॥ ३ ॥ आहारौषधवस्त्रादिदानादंजलियोजनात् । गुरूणामपि वात्सल्यकरणं तु तुरीयकम् ॥४॥ विंशत्यब्दपर्यायाणां, षष्टिव युषां तथा । समवायभृतां भक्तिः , स्थविराणां T९३६ तु पंचमम् ॥ ५ ॥ अथ व्यपेक्षया स्वस्माद्बहुश्रुतभृतां सदा । अन्नवस्त्रादिदानेन, षष्ठे वात्सल्यनिर्मितिः ॥६॥ मुविकृष्टतपाकर्मनिर्माणानां तपस्विनाम् । भक्तिविश्रापणादानात्सल्यमिति सप्तमम् ।। ७ ।। द्वादशांगे श्रुते प्रश्नपचना Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy