________________
सिध्यानं सुखस्थानं, धृतिमान् विदो नृपः ॥ ६४॥ सिद्धस्थानेषु पुण्येषु, सम्मेतशिखरादिषु । मूमान् पवित्रयामास, यात्रयात्मान
मात्मवित् ॥ ६५ ॥ सिमक्षेत्रे जगत्पूज्ये, श्रीशत्रुञ्जयपर्वते । समन्त्री स व्यधाद्यात्रां, सिद्धभक्तितरङ्गितः ॥ ६६ ॥ नमो सिद्धाणा| मित्येतत्पदं प्रतिपदं सुधीः । मारापरमारमुक्तात्मा, सस्मार फरकमहम् ॥ ६७ ॥ एवं मुक्तात्मनों भन्या, सम्यक् सिद्धान्तशुद्धया । बबन्धे तीर्थकृत्कर्म, राजेन्द्रः शर्मकारणम् ।। ६८ ।। पालयित्वा चिरं राज्यं, धात्रीभृच्चित्रमन्त्रियुत् । तस्यैव श्रीगुरोः पाश्चें, चारित्रं प्रत्यपद्यत ॥ ६९ ॥ अधीत्यैकादशाङ्गानि, राजर्षिः सिद्धभक्तिभाक । सिद्धमृतीनमस्कत, श्रीसम्मेतगिरौ समम् ॥७० ॥ वजन् भक्तपरित्यागामिग्रही गुरुणाऽन्यदा । स्वर्गिणाऽग्निकुमारेण, वज्रिस्तुत्यसहिष्णुना ॥ ७१ ॥ नानोपसर्गसंसर्गममभिदिपट्टतः । मनीन्द्रः क्षुत्पिपासादिव्यथया व्यथितोऽधिकम् ॥ ७२ ।। द्विमासक्षपणैः क्षामदेहोऽपि न परं व्यधात् । सिद्धभक्तिविपर्यासं, न च तस्योपरि क्रुधम् ।। ७३ ॥ आविर्भूय ततरतेन, नाकिना प्रीतचेतसा । व्यथा संहृत्य वेगेन, रत्नवृष्टिविनिर्ममे ।। ७४ ॥ ततो नत्वा मुनि नाकी, जगाम निजसद्मनि । सिद्धमत्तींश्च वन्दित्वा, सोऽपि पारणकं व्यधात् ।। ७५ ।। आराध्य निरतीचारं, राजर्षिः संयम ततः । समाधिमृतिमासाद्य, देवोऽभूदच्युते महान् ।। ७६ ॥ ततो राजा विदेहेषु, च्युत्वा तीर्थकरश्रियम् । आसाद्य जगदानन्दी, भावी
भव्यतमोऽपहः ॥ ७७ ॥ तव विदशो भूत्वा, मन्त्री च्युत्वा क्रमात्ततः । भावी गणभृतामाद्यस्तस्यैव श्रीजिनेशितुः ।। ७८ ।। | एवं यः कुरुते भक्ति, सततं निवृतात्मसु । सम्यग्दृष्टिस्त्रिधा शुद्धः, स भवेत्रिजगत्पतिः ।। ७९ ।। श्रीहस्तिपालनपचित्रच| रिवमेतत्, श्रीसिद्धभक्तिकलितं हृदये निवेश्य । आराधनीयमनिशं किल सिद्धभक्तिस्थानं द्वितीयमिदमाहतहर्षदायि ।। ८० ।। इति श्रीविंशतिस्थानकाधिकारे द्वितीयस्थानककथानकम् ॥
60000000000000000000000000
Jain Education International
For Private Personel Use Only
www.jainelibrary.org