________________
विंशति
॥१३॥
अथ तृतीयस्थानके विवेकिना निर्व्याज विधेया प्रवचनभक्तिः, तत्र प्रवचनं चतुर्विधः श्रीश्रमणसवस्त्रिभुवनजनपूज्यस्यापि श्रीजिनेश्वरस्य पूज्यः, पूज्यतमस्य तस्य भगवतरतीर्थकृत्कर्मार्जनमूलबीजं. यतः-'एयंमि पूइयंमि, नत्थि तयं जं न पूइयं होइ । भुवणेवि पूयणिज्जो, न गुणी संघाउ जं अन्नो ||१|| द्रव्यभावभेदाभ्यां तद्भक्तिर्दिप्रकारा, तवाद्या-निरवद्यव्यापारकनिष्टवान्तवृत्तीनां निरतीचारचरणाचरणतत्पराणां निश्छद्मदशविधधर्मधुरन्धराणां साधूनां साध्वीनां च कल्प्यकालोचितन्यायागतवस्त्रपात्रान्नपानोपाश्रयादीनां सद्भावपूर्व विधिवदानेन धर्मावष्टम्भजननं, श्रीसम्यक्त्वमूलद्वादशवतविभूषितात्मनां श्रीसर्वज्ञशासनप्रभावनाविर्भावकारिनैकप्राणियोधिबीजनिदानविधिवत्प्रासादाहत्प्रतिमाप्रतिष्ठाश्रीतीर्थयात्राऽऽचार्यादिपदप्रौढोत्सवादिपुण्यानुबन्धिपुण्यकार्यपरम्पराकृतार्थीकृतन्यायार्जितनिजसम्पतशालिनां श्रावकादीनां यथायोग्यं बहुमानपूर्व भोजनवस्त्रताम्बूलफलचन्दनकुसुमादिमिर्वात्सल्यविधानं, भावभक्तिस्तु तत्तद्धर्मकार्येषु सीदतां तेषां यथायुक्ति स्थिरीकरणं, सम्यग्गुणवत्तया निश्छद्मविनयपूर्व बहुमानदानं, तत्तद्गुणानुमोदनया तच्चित्तसंतोषजननं, तद्वैयावृत्यविधानेन समाधिसंपादनं, नमः श्रीप्रवचनायेति पुनः पुनरेकाग्रतया पदध्यानेनात्मनस्तन्मयीकरणं च, यतः-- तवं प्रवक्तीत्येतस्मादन्वर्थादमिधीयते । बुधैः प्रवचनं सङ्घरूपमाहंतदर्शनम् ॥ १॥ तत्र वृद्धशिशुग्लानशिक्षाणां कल्प्यवस्तुमिः। भक्तिं यः कुरुते साधुही वा जिनदत्तवत् ॥२॥ स सत्यंकारयित्वाऽऽये, भवे तीर्थङ्करश्रियम् । तात्तीयिके च तां भुक्त्वा, शाश्वतानन्दमश्नुते ॥३॥ तथाहि
* एतस्मिन् पुनिते नास्ति तद्यन्न पूनितं भवति । भुवनेऽपि पूजनीयो न गणी साद्यदन्यः ॥ १ ॥
Jain Education International
For Private Personel Use Only
www.jainelibrary.org