SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ s परं विभ्रन्मिथ्यात्वोदयदुर्मतिः ॥ ८४ ॥ जवाज्जयपुरं प्राप्य, राजगुरुसन्निधौ । अपूर्वापूर्वसिद्धांतपाठोद्युक्तस्य सं- IN ततम् ॥ ८५ ॥ अस्वाध्यायं व्यधाक्षोभसरंभांश्च दिवानिशम्। प्रकीर्णकादिसूत्राणि, सोऽध्यैष्ट प्रयतः पुनः ॥ ८६॥ विशति भंगपातैः श्रुताधीती, क्षोभयामास तं मुरः। न प्रमादं परं साधुः, क्षणमात्रमापि व्यधात् ॥ ८७ ॥ ततः प्रमोस्थान दवानाकी, प्रत्यक्षीभूय तं मुनिम् । वंदित्वा विधिनामाक्षीत्, प्रांजलिः श्रीगुरूनिति ॥ ८८ ॥ गर्षिः किं फलं स्वामिन्नपूर्वश्रुतपाठतः। प्राप्तवांस्तीर्थकृत्कर्मेन्यवादत्तं गुरुः पुनः ॥ ८९ ॥ ततः केवलिनं नत्वा, सराजर्षि मुराग्रणीः । क्षमित्वा बहुमानेन, निजं धाप जगाम सः ॥ ९० ॥ आराध्याष्टादशम्थानं, निस्यशः श्रुतपाठतः । विमाने विजये देवः, सागरेंदुरजायत ॥ ९१ ॥ ततःच्युतो विदेहेऽसौ, प्राप्य तीर्थकराथियम् । सागरदुमुनि श्रीमान् , सिद्धिसाधं अयिष्यति ॥ ९२ ॥ अपूर्वापूर्वसिद्धांताधीतिः कार्या विवकिना । सम्यग्दृष्टिमता शश्वत् , साधुना श्रावकेण वा ॥ ९३ ॥ राशिदुष्कर्मणां येन, श्रुतज्ञानोपयोगतः । क्षीयते तत्क्षणादव, गुप्तित्रितयशालिनः ॥ ९४ ॥ एवं निशम्य चरितं दुरितापहारि, श्रीसागरेंदुनृपतेर्गुणसागरस्य । अष्टादशे नवनवश्रुतपाठरूपे, यत्नः पदे निरुपमे मुनिभिर्विधेयः ॥ ९५ ॥ इत्यटादशस्थानके सागरचंद्रकथानकं संपूर्ण ॥ ___अथैकोनविंशतिस्थानकं-तत्र सकलश्रेयोनिदाने स्वपरोपकारितया निखिलज्ञनगरिष्ठे श्रीश्रुतज्ञाने विशुद्धाशयपूर्व॥८४॥ कं भक्तिर्विधिना विधातव्या, श्रुतं चार्थतोऽहत्मणीतं सूत्रतस्तु गणभृदादिभिः सदृब्ध, यतः-'अत्थं भासइ अरिहा १ अर्थ भाषते ऽहन, सूत्र ग्रन्थन्ति गणधरा निपुणं । शासनस्ट हितार्थ ततः मून प्रवत्तते ॥1॥ Jan Education Intematonal For Private sPersonal useonly www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy