________________
1) रेइ ॥ ६८ ॥जओ-नाणं च दंसण चेव, चरितं च तवो तहा । मोकखमम्पत्ति पनत्तो, जिणेहिं वरदंसि- IN
हिं ॥ ६९ ॥ इत्यादि तद्वचः श्रुत्वा, प्रबुद्धः सागरोऽग्रहीत् । तपस्था श्रीगुरोः पार्षे. पियाभिरष्ट भः समम् ।। ७०॥ अथामर नरेंद्रोऽपि, सागरेंदसतं निजे । पदे श्रीसरनापानमारोप्योत्सवपर्वक्रम ॥ ७१ ॥ अहमत्यषु सबनिमा याष्टादनात्सवम् । भवार्णवतरीतल्या, प्रव्रज्यामाददे तदा ॥ ७२ ॥ पठनकादशांगानि, राषः सागर पुन । शुश्रावाटादशस्थानविचारं गुरुसन्निधौ ॥ ७३ ॥ निद्राविकथया मक्तखियप्तो भक्तिमान् गुरौ। उद्युक्तश्च पठन् साधु, सिद्धांत विधिपूर्वकम् ॥ ७४ ।। असंख्यभवदुष्कर्म, क्षिपते क्षणमात्रतः । यतो पानोपयोगोऽत्र, निजेराहतुरादिमः ॥ ७५ ॥ किंचोक्तं तीर्थकृनामबंधस्थानेषु विंशतौ । मिनरष्टादशस्थानमर्वज्ञानसंग्रहात ॥ ७६ ॥ वाचना प्रच्छना सम्यग् , धर्माख्यानार्थचिंतनम् । कुर्वचपूर्वशास्त्राणां, शुभकायेद दृढम् ॥ ७७ ॥ निशम्यैवं गुरोर्वाणी, सर्वांगीणप. यनवान् । सोऽप्यपूर्वश्रुतज्ञानपाठाभिग्रहमाहीत् ॥ ७८ ॥ प्रथमायां स पौरुष्या, स्वाध्यायं विधिना व्यधात् । द्वितीयस्यां पुनस्तस्या, सम्यगानुींचतनम् ॥ ७९ ॥ गुरोगिरा तृतीयस्यां, भक्तपानगवेषणम् । अपूर्वस्य श्रुतस्याय,
॥८३॥ चतुा पाठमातनोत् ॥ ८० ॥ युग्मं ॥
इत्यपूर्वश्रुतज्ञानपाठकोद्यतचेतसः । विभ्रतो निरतीचारं, ज्ञानाचारं जिनालया ॥ ८१ स्वामी चमरचंचाया, अन्यदा तस्य सन्मुनेः । चमरेंद्रः स्थिरीभावमश्लाष्टिात्मसंसदि ॥ ८२ ॥ सागरदुमुनेः सहा, श्रुतज्ञानोपयोगवान् । नान्योऽस्ति भरतावन्या, साधुः सिंधुः शमांबुनः ॥ ८३ ॥ देवो हेमांगदः श्रुत्वा, वासवस्येत्युदीरितम् । अश्रद्धानं
A
Jan Education Intemanon
For Private Personal Use Only
www.jainelibrary.org