________________
स्थान०
विंशति- ॥४९॥
यतः-+ सामाइयं १ चउवीसत्थओ २ वंदणयं ३ पडिक्कमणं ४ काउस्सग्गो ५ पच्चरखाणं ६, तत्र सामायिकं सम्यतवसासामायिकादिभेदौस्त्रधा. यतः- * सामाइयं च तिविहं सम्मत्त सुअंतहा चरितं च । दुविहं चेव चरितं अगारमणगारियं चेव ॥१॥ तत्राद्यमौपशमिकादिभेदैः पञ्चधा, श्रुतसामायिकं द्वादशाङ्गीरूपं सम्यकश्रुतं, चारित्रसामायिकमगारानगाराभ्यां द्विधा, तत्राद्यं देशविरतिरूपं द्वादशवताराधनात्मकं, द्वितीयं सर्वसावधव्यापारवर्जनरूपं पञ्चमहाबतपञ्चसमितित्रिगुप्तिसावधानस्यानगारिणो भवेत, यतः- सावज्जजोगविरओ तिगुत्तो छसु संजओ। उवउत्तो जयमाणो, आया सामाइयं होई ॥२॥ अथवा समानां ज्ञानदर्शनचारित्राणामायो लाभः समायः, यद्वा समो रागद्वेषविप्रमुक्तो य आत्मवत्सर्वभूतानि पश्यति स समस्तस्यायो लाभः, समो हि प्रतिक्षणमपूर्वैनिदर्शनचारित्रपर्यायैयुज्यते, समाय एवं सामायिकं मूलगुणानामाधारभूतं. यतः-सामायिकं गुणानामाधारः खमिव सर्वभावानाम् । न हि सामायिकहीनाश्चरणादिगुणान्विता येन ॥३॥ तस्माज्जगाद भगवान् सामायिकमेव निरुपमोपायम् । शारीरमानसानेकदुःखनाशस्य मोक्षस्य ॥ ४॥ यद्यपि सर्वमपि चारित्रं सकलसावधव्यापारपरिहाररूपत्वात्सामायिकमुच्यते, तथापि छेदादिपकारैर्नानात्वं भलते, तत्राद्यमविशेषतया सामायिकमुच्यते, तव द्विधा-इत्वरं यावत्कथिकं च, तत्रेत्वरं
+ सामायिकं चतुर्विशतिस्तवः वन्दनकं प्रतिक्रमणं कायोत्सर्गः प्रत्यारल्यानम् * सामायिक च त्रिविधं सम्यक्त्वं श्रुतं तथा चारित्रं च । द्विविधं चैव चारित्रमगारिकपनगारिक चैत्र ।। १ ।। गावद्ययोगविरत: त्रिगुप्तः षट् सु संयतः । उपयुक्तो यनयान आत्मा सामायिक भवति ॥ २ ॥
-noto.11toeg.000000387
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org