SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ विशति - स्थान स्तिपवाद च, यत पष्टिपदलक्षकम् । जीवाद्यस्तित्वनास्तित्व, स्वपरादिभिराह तत् ॥ १० ॥ एकानपदकासाक, यत्तदान र्णयति श्रुतम् । पूर्व ज्ञानप्रवादाख्यं, ज्ञानं पंचविध गुणः ॥ ११ ।। पूर्व सत्यपवादाख्य, पदकोट्येकषट्पदम् । भाषा द्वानाधा प्राह, दशधा सत्यभापणत् ।। १२ ।। कोट्यः पदिशतिर्वत्र, पदानां परिवर्णिताः । आत्मवादपूर्वेऽपि, भूयोयुक्तिपरिग्रहः ॥ १३ ॥ नत्र कर्तवभोवतन्वनित्यतानित्यतादयः । आत्मधर्मा निरूप्यते, तद्भदाश्च सयुक्तिकाः ॥ १४ ॥ साशीति पदलक्षकपदकोटीप्रमाणकर पूर्व कर्मवादाख्यं, कर्मबंधस्य वर्णकम् ।। १६ ॥ लक्षाश्चतुरशीतिश्च, पदानां यत्र वर्णिताः । पूर्व नवपमाख्यात, प्रत्याख्यान तदाख्यया ॥ १६ ॥ प्रतिमापतिमं तत्र, द्रव्यभावसमाश्रयम् । प्रत्याख्यानं तदाख्यातं, यञ्च प्रामाण्यवर्द्धकन् ॥ १७ ॥ कोटी च दश लक्षाश्थ, यत्पदानां प्रवर्तिताः। तत्सद्विद्याप्रवादाख्यं, पूर्व दशममुच्यते ॥ १८ ॥ लब्धयोडगुष्ठसनोया, विद्याः सप्त शतानि च । रोहिण्याद्या महाविद्याः, प्रोक्ताः पंच शतानि च॥ १९ ॥ कोठ्यः षविंशतेयंत्र, पदानां सुप्रतिष्ठिताः । कल्याणनामधेयं तत् , पूर्वमन्वर्थनामकम् ॥ २० ॥ ज्योतिर्गणस्य विस्तारं, त्रिषष्टि पुरुषाश्रितम् । सुरासुरस्य कल्याणं, वर्णयांत मुविस्तरम् २॥ १॥ यत्रयोदशकोटीभिः, पदानां समधिष्ठितम् । प्राणावायाख्यपूर्व तत् , प्राणांतं द्वादशं परम् ॥ २२ ॥ यत्र कायचिकित्सादिगयुर्वेदोऽधोदितः । प्राणायामविभागादिभूतकर्मविधिस्तथा ॥ २३ ॥ क्रियाविशालपूर्व तु, नवकोटीप्रमाणकम् । छंदःशब्दादिशास्त्राणि, तत्र शिल्पकल्पा गुणाः ॥ २४ ॥ पंचाशत्पदलक्षाणि, कोठ्यो द्वादश यत्र च । पूर्व चतुर्दशे कोकबिंदुसारे तु तत्र च ॥२५॥ T-Series Jan Education Intematon For Private Personal Use Only
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy