________________
18 सर्वभाषानुगामिन्या, सुधामधुरया गिरा। भगवान् विदधे धर्मदेशनां तत्र तद्यथा ॥ ४६॥ मानुषं भवमवाप्य दक्षिणावर्त्तशङ्ख
बदमुं भवाम्बुधौ। पूरयेत्सुकृतगाचारिणा, पापवृत्तिसुरया न चोत्तमः ॥ ४७ ॥ सुरासुराणां सर्वेषां, मानुष्यमतिदुर्लभम् । तत्संप्राप्य तथा कुर्यान्न गच्छेन्नरकं यथा ॥ ४८ ॥ धर्मो जगति सारं सर्वसुखानां प्रधानहेतुत्वात् । तस्योत्पत्तिर्मनुजात् सारं तेनैव मानुष्यम् ॥ ४९ ॥ मानुष्यं यः समासाद्य, स्वर्गापवर्गसाधकम् । द्वयोर्न साधयत्येकं, स मृतस्तप्यतेऽधिकम् ॥ ५० ॥ जीवाः सुखैषिणः सर्वे, तन्मोक्षे मुख्यमक्षयम् । तच्च ज्ञानक्रियाभ्यां स्याद्यतध्वं तत्र भो जनाः ! ॥ ५१ ॥ धर्मोपदेशनामेवं, विधाय विरतेऽर्हति । प्रणम्य सागरः श्रेष्ठी, प्राञ्जलिस्तं व्यजिज्ञपत् ॥ ५२ ॥ अमुना वीरभद्रेण, जामात्राऽथ जिनेश्वर ! । कीटक | प्राच्यभवे पुण्यं, निर्ममे' मे निवेदय ॥ ५३ ।। आदिदेश जिनाधीशस्तमेवं श्रेष्ठिपुङ्गवम् । इतो भवे तृतीयेऽभूत, पुरे रत्नपुराभिधे ॥५४॥ जिनदासाभिधः श्राद्धः, श्रद्धावान्निर्धनोऽपि हि । धर्माथीं व्यवहारेण, सत्यपूतधनार्जकः ॥ ५५ ॥ अन्यदा स ददौ दानं, चतुर्मासोपवासिने । भक्त्याऽनन्तजिनेन्द्राय, शुचिशुझानपानयोः ॥ ५६ ॥ द्वादशस्वर्णकोटीना, तदा वृष्टिः सुरैः कृता । वेश्मन्यानन्दितैस्तस्य, ततोऽसौ धनवानभूत् ॥ ५७ ॥ तदानार्जितपुण्येन, ब्रह्मलोके सुरश्रियम् । प्राप्यासौ वीरभद्रोऽभूदीदृशां संपदां पदम् ॥५८ ॥ सुपाचे श्रद्धया दानं, स्वल्पमप्यद्भुतं फलम् । पुण्यानुबन्धिपुण्यत्वादत्ते शिवसुखावधि ॥ ५९॥ श्रद्वया साध्यते धर्मो, न महद्भिर्धनोत्करैः । निष्किञ्चना हि मुनयः, श्रद्धावन्तो दिवं ययुः ॥ ६० ॥ सर्वस्वं जीवितं वापि, दत्त| मश्रद्धया नरैः। निष्फलं जायते सर्व, तुषाणां वपनं यथा ॥ ६१ ॥ अकृत्वा परसंतापमगत्वा खलभावताम् । अनुत्सृज्य
-202010008270015600AMRIDOMORRORM OECTOB-%CEM00-1200000
॥३५॥
Jain Education International
For Private & Personal Use Only
www.ainelibrary.org