________________
विशति
॥३५॥
स्वाभावित || २९ ॥ समानाकार सौन्दर्या, विषयेषु पराङ्मुखाः । तिस्रोऽय प्रमदाः सन्ति, मुक्तनकुतूहलाः ॥ ३० ॥ न कदाचन जल्पन्ति, पुम्भिरालापिता अपि । मौनवत्यो महासत्यो, यौवनेऽपि जितेन्द्रियाः ॥ ३१ ॥ त्रिभिर्विशेषकं । तत् श्रुत्वा विस्मितः स्माह, तदा संसदि भूपतिः । यः कश्चिज्जल्पयत्येतास्तस्य यच्छामि वाञ्छितम् ॥ ३२ ॥ वामनेन तदावादि, दर्पमति संसदि । भाषणीया मया तिस्रोऽप्येताः पश्यत कौतुकम् ॥ ३३ ॥ ततो नखरादेशात, संयतीनामुपाश्रये । आगत्य यतिनीः सर्वा, नत्वा द्वारि निविष्टवान् ॥ ३४ ॥ कथां कथय सार्या कामपीति प्रणोदितः । पूर्वसंकेतितैः पुम्भिः, सोऽपि तायिभाषत ॥ ३५ || अभूद् वृषभदासाख्यविशालावासिनः सुतः । वीरभद्रः कलाशाली, पद्मिनीखण्डपत्तने ॥ ३६ ॥ सागरस्य सुतां त्यक्त्वा स प्रियां प्रियदर्शनाम् । क्वाप्यगादिति साद्यन्तं स्वमेव चरितं जगौ ॥ ३७ ॥ तन्मुखादिति ताः श्रुत्वा, स्वस्य निश्चित्य चेतसि । एकवल्लभसंवाद, मुदिता वामनं जगी ॥ ३८ ॥ वीरभद्रः स कुमारित, साम्प्रतं वद वामन ! । सोऽप्याख्यन्न परस्त्रीभिर्बुवेऽहं पृच्छयतां परः ॥ ३९ ॥ कथञ्चिदुपलक्ष्याथ, तमेव दयितं निजम् । श्यामत्वं वामनत्वं च ता जवेन व्यमोचयन् ॥ ४० ॥ ततः सागरदत्तेन श्वशुरेण सगौरवम् । आनीय स्थापितो गेहे, निजेऽसौ सौख्यमन्त्रभूत् ॥ ४१ ॥ यथा साबुः क्षमामैत्रीकृपाभिभूषितो भवेत् । जगतो भूषणं तामिः स प्रियाभिस्तथा पुरः || ४२ ॥ तत्स्वरूपं परिज्ञाय नृपतिविंस्मिताशयः । प्रसन्नहृदयस्तस्मै, प्रसादं विदधेऽनघम् ॥ ४३ ॥ अरनाथोऽन्यदा तत्र, श्रीमानष्टादशो जिनः । सर्वज्ञः समवासाधत्, सेव्यमानः सुरासुरैः ॥ ४४ ॥ वीरभद्रः स्वपत्नीभिः, सागरेण च संयुतः । तत्रागत्य जगन्नाथं, त्रिःपरीये नमोऽकरोत् ॥ ४५ ॥ १ तिस्रः प्रदक्षिणा: कृत्वा
Jain Education International
For Private & Personal Use Only
स्थान०
www.jainelibrary.org