________________
विशति
स्थान
२० तीर्थ पदे मेरु प्रतकथा
निषेदुषः । यौवराज्यवतो भ्रातुः, कंटे प्रश्रयतो न्यधात् ॥३६ ॥ तद्योगान्मृर्छया सोऽपि, पपात पृथिवीतले । तत्रा. गतस्ततः सर्वोऽप्यरोदीत्तत्परिच्छदः ॥ ३७ ॥ तत्स्वरूपं परिज्ञाय, राजा स्वाजन्यमोहतः । तदुःखप्रतिबिंबन, दुःखितात्माऽभवदृशम् ॥ ३८ ॥ विद्याविद्भिस्ततो वैद्यैः, सज्जीचक्रे नृपानुजः । उल्ललासोत्सवैः साक, नृपानंदन सर्वतः ॥३९॥ मालाकाराननाद् ज्ञात्वा, तन्मातुश्चेष्टितं क्रमात् । शक्रवद्विक्रमादयोऽपि, न विरूपमहो व्यधात् ॥ ४१ ॥ दीयमानं तदा राज्यं, मयेदं तव सूनवे । नादायि हेतुना केनाधुना तु स्थिति दृशी ? ॥ ४२ ॥ तस्या दत्त्वेत्युपालंभ, शुभंयुर्जगतीपतिः । विवेकविकसत्स्वांतः, संवेगामृतसागरः ॥ ४३ ॥ अनुज निजसाभ्राज्य, महासेने निधाय च । शिश्रायाभयघोषस्य, संयमं सन्निधौ गुरोः ॥ ४४ ॥ चतुर्भिः कलापकं ॥ अधीतद्वादशांगोऽसौ, क्रमेण गुरुणा मुनिः । स्वपदे स्थापितो जज्ञे, जिनशासनभानुमान् ॥ ४५ ॥ ग्रामानुग्राममातन्वन् , विहारं स मुनीश्वरः । चित्रकूट पुरं प्रापत् , पृथिव्यामकलोचनम् ॥ ४६ ॥ तत्र प्राच्या पुरद्वारे, यक्षवेश्मनि संस्थितः । धर्म दिदेश पीयूषमुचा वाचा पुरांगिनाम् ॥ ४७ ।। निशम्य देशनां तस्य , सद्गुरोरमृतस्रवाम् । प्रत्यक्षीभूय यक्षोऽपि, सम्यक्त्वं प्रत्यपद्यत ॥ ५९ ॥ विश्वाहादकरं नाट्यविधि विविधभंगिभिः । ततः प्रीतमना नाकी, पुरस्तस्य विनिममे ॥ ५० ॥ जितारिस्तत्पुरस्वामी, श्रुत्वा तद्भुवनाद्भुतम् । तत्रागत्यावृतः पौरभक्तितस्तं नमोऽकरोत् ॥ ५१ ॥ नाकिना निर्मिते तेनासीनः कनकनीरजे । सोऽपि तेषां विबोधाय, देशनां विदधे यथा ॥ ५२ ॥ दुर्गः संसारमार्गों परणमनियत व्याधयो दुर्निवार्या, दूष्पापा कर्मभूमिर्न खलु निपततामस्ति इस्तावलंकः । इत्येवं संप्रधार्य प्रतिदिवसनिशं मानसे शुद्धबुदया, धर्म चित्तं निधेयं नि
॥९१॥
For Private Personal Use Only
Jan Education Internal
www.jainelibrary.org