SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ त्तावद्दिव्यानुभावतः । स गजो गर्जितं चक्रे, सजीवीमय तत्क्षणात् ।। ७८ ।। त्रिमिर्विशेषकम् । तमारूढस्ततो राजा, देवराज इव वजन् । आजगाम युगाधीश, नन्तुं भक्तितरङ्गितः ।। ७९ ॥ तं नमस्कृत्य पञ्चाङ्गैः, प्रणम्य पृथिवीपतिः । लीलया कलयन् केलिं, करोति स्म सविस्मयम् ॥ ८०॥ तं तादृशं गजारूढं, प्ररूढामूढविक्रमम् । सामन्तश्रेष्ठिमुख्यास्ते, नमन्ति स्म सविस्मयाः ॥ ८१॥ देवपालस्ततो भूमीपालस्तं श्रेष्टिपुङ्गवम् । अस्थापयन्महामात्यपदे पुण्यनयास्पदे ॥ ८२ ॥ ततः सुकृतसम्भारसम्भावितमनाकुलम् । मन्विन्यस्तथराभारं, स राज्यं बुभुजे चिरम् ॥ ८३ ॥ स श्रेष्ठी जिनदत्तोऽपि, प्राप्य मन्विपदं परम् । विदधे पौरलोकानामुपकारपरम्पराम् ॥ ८४ ॥ अन्यदा तत्पुरोधाने, दमसारमहामुनिः । सर्ववित्समवासाद्गिीर्वाणश्रेणिसेवितः ॥८६॥ आयासीन्नृपतिर्नन्तुं, तं तदा मुनिपुङ्गवम् । सामन्तामात्यसंयुक्तः, समं दयितया तया ॥ ८७॥ त्रिःपरीय परीवारसहितं महितं सुरैः। महीस्वामी प्रणम्यामु, यथोचितमुपाविशत् ।। ८८ ॥ हैमारविन्दमासीनो, नवीनोदितभानुवत् । वाचो विस्तारयामास, सम्यग्मार्गप्रकाशिनीः ।१८९॥ आधारो यस्त्रिलोक्या जलधिजलधराकेंन्दवो यन्नियोज्या, भुज्यन्ते यत्प्रसादादसुरसुरनराधीश्वरैः सम्पदोऽपि । आदेश्या यस्य चिन्तामणिसुरसुरमीकल्पवृक्षादयस्ते, श्रीमान् जैनेन्द्रधर्मः किसलयतु स वः शाश्वतानन्दलक्ष्मीम् ॥ ९० ॥ शुक्लपक्षे यथा चन्द्रः, कलया कलयाऽधिकम् । वर्द्धते धर्मवान् प्राणी, सम्पदाऽपि तथाऽनिशम् ।। ९१ ।। साधुश्रावकभेदाभ्यां, स धर्मो द्विविधो मतः । विशुद्धं तस्य सम्यक्त्वं, मूलमाहुमहर्षयः ॥ ९२ ॥ अर्हतां त्रिजगज्जन्तुजातजी-| पातुसम्पदाम् । सम्यग्ज्ञानेकपूर्वाया, भक्क्यास्तच्छुद्धिरुल्लसेत् ।। ९३ ॥ द्रव्यभावप्रकाराभ्यामहद्भक्तिर्द्विधा स्मृता । तत्राद्यानेकधा | पूजा, तदाज्ञाराधनाऽपरा ॥ ९४ ॥ आद्योत्कृष्टफलं तत्र, कल्पावधि सुखोदयः । भावभक्तिफलं सम्यग् , महोदयपदस्थितिः ॥७॥ Join Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy