________________
स्थान
विंशति-8j नृपः ॥ ६० ॥ चारित्रं निरतीचारमाराध्य द्विदिनं सुधीः । देवोऽभूत्प्रथमे कल्पे, राजा सिंहरथामिधः ॥ ६१॥ दिनमात्र ॥७॥
वरं सम्यक्, तपस्या समतान्विता । न पुनर्ममतायुक्ता, वर्षकोटिं निषेविता ।। ६२ ॥ एकाहमपि निर्मोह, प्रव्रज्यापालकः शमी । न चेन्मोक्षमवाप्नोति, तथापि स्वर्गभाग्भवेत् ॥ ६३ ।। यतः-प्रणिहन्ति क्षणार्द्धन, साम्यमालम्ब्य कर्म तत् । यन्न हन्यान्नरस्तीत्रतपसा जन्मकोटिमिः ॥ ६४ ॥ अपि प्राप्तवतः प्रोच्चैः, सम्पदं पूर्वभू भुजः । अज्ञातकुलजात्यादिस्वरूपत्वात्पुनस्तदा ॥ ६५ ॥ भूभृतो देवपालस्य, श्रेष्ठिसामन्तमन्त्रिणः । आज्ञा न केऽपि मन्यन्ते, स्वजातिबलगर्विताः ॥ ६६ ॥ युग्मम् ॥ ततोऽसौ चिन्तयामास, प्रज्ञाविक्रमसम्पदाम् । लीलावेइम पुरा मेऽस्ति, प्रभुः श्रेष्ठी पुराग्रणीः ।। ६७ ॥ समाहूय महामात्यपदे स्थाप्यः स गौरवात् । तन्महिना ममाप्यस्ति नाधृतिर्भाविनी पुरे ॥ ६८ ।। आहूतोऽपि ततः श्रेष्ठी, प्रतीहारेण मूभुजा । नायाति जातिप्रभुतामदोन्मत्ततया परम् ॥ ६९ ॥ ततो दूनमना भूमान् , गत्वा सान्तःपुरो बहिः । प्रणम्य श्रीजिनाधीश, कुटीरस्थं व्यजिज्ञपत् ॥ ७० ॥ निराज्यभोज्यवदाज्यमहैश्वर्य प्रभोज्झितम् । किमर्थ भवताऽदायि, प्रसन्नेन मम प्रभो ! ॥ ७१ ॥ आविर्भूय तदाऽवादि, राज्ञे देवतया तया। मा खेदं कुरु वत्स ! त्वं, शृणु वाती मदीरिताम् ।। ७२ ॥ मन्मयं गजमारुह्य, राजकेलिरत्वया पुरः। परितोऽस्या विधातव्या, विस्मयं कुर्वताङ्गिनाम् ॥ ७३ ॥ दिव्यानुभावतो हरती, सजीवोऽसौ भविष्यति । | तवाज्ञा पौरलोकेषु, भाविन्यस्खलिता ततः ॥ ७४ ॥ परं जैनेन्द्रपूजायां, सावधानो भृशं भव । यदसौ कामधुक सर्व, प्रसूतेऽभीप्सितं फलम् ।। ७५ ।। इत्याकर्ण्य गिरं देव्या, मुदितो मेदिनीपतिः । तद्विम्बं भक्तितोऽभ्यर्च्य, गृहं प्राप्य च विस्मितः ॥ ७६ ॥ कुम्भकारविनिर्माप्य, गजेन्नं तादृशं जवात् । ऐरावतमिवोत्तुएं, हैमालकृतिमण्डितम् ॥ ७७ ॥ आरुरोह स्वयं याव
Jan Education Intemanong
ForPrivate sPersonal use Only
www.jainelibrary.org