________________
विंशति
२० तीर्थ
पदे मेरु
स्थान
बैंकपर्वतः ॥ ६९ ॥ भारतीभवने गत्वा, समक्ष विदुषां मया । जैनाचार्यः समं वादः , कार्यो मेरुपभाइयः ।। ७ ।। तेषामाहानमाधाय, ततोऽसौ मदमेदुरः । वाग्देवीवेश्मान प्रापद्वादाडंबरपूर्वकम् ॥ ७१ ॥ मूरयोऽपि नृपातास्तत्रायाता मदोज्झिताः । आईतैः कालता मंत्रिश्रेष्ठिसामंतनागरैः ॥७२॥ भगवंतं तमालोक्य, लोकंपृणगुणाकरम् । स्ववेश्मनि समायांत, नृदेवापरवंदितम् ॥ ७३ ॥ भारती सहसोत्थाय, भक्तिरागेण भूयसा । नमस्कृत्य पुरस्कृत्य, हमेपद्म न्यवेशयत् ।। ७४ ॥ माहात्म्यं तादृशं वीक्ष्य, गुरोस्तस्य महात्मनः । वादींद्रोऽजान निःपृष्टव्याकरणः क्षणादपि ॥ ७५ ।। मिथ्यात्वमोहनीयस्यापगमारकर्मणस्ततः । वादीद्रः पाप्य सम्यक्त्वं, तस्यांते व्रतमाददे ॥ ७६ ॥ महेंद्रोऽप्याईभावं, भेजे सम्यक्त्वभावितः। भारत्याऽपि पुनर्लेभे, सदृष्टिविष्पोत्तमा ॥ ७७ ॥ शासनस्योन्नतिभूमो, बभूव जगदीभितुः । उल्ललास मुनीशस्य, कीर्चिः कार्तिकसोमरुक् ॥ ७८ ॥ निष्पापवृत्तयः प्रापुस्ततस्ते पाटलीपुरे। कुबेराख्यो धनी वत्र, तद्राि श्रावकोऽजनि ।। ७९ ॥ यशोवर्मनरेंद्रम्य, तस्य दर्शनतो ययौ । तृतीयस्तु महाघोरो, ज्वरस्तत्क्षणमात्रतः ॥८॥ श्रादधर्म समासाद्य, विशुद्ध मुरुसन्निधौ । यशोवर्माऽभवद्राजा, ततः पौढप्रभावकः।। ८१ ॥ अथ मेरुपभः सूरिः, प्राप्तो भोगपुरे पुरे । चतुर्धाभिऽग्रहं चक्रे, चतुर्मासीमुपोषितः ॥ ८२॥ द्रव्यतो मोदकमाप्तिः, क्षेत्रतोऽत्र पुरे यदा । कालतोऽत्र चतुर्मास्यामशेषायामपि ध्रुवम् ॥ ८३ ॥ भावतो हि भवेदाता, गोचराग्रं गतस्य मे। पट्टहस्ती नरेंद्रस्य, स्वयमेव मदोल्वणः ॥ ८४ ॥ तदाऽहं तपसः पूति, विधास्ये नान्यथा पुनः । न घोरकर्मणो मुक्तिर्यतस्तीव्रतपो विना ॥ ८५ ॥
॥९॥
44
For Private & Personal Use Only
Join Education International
www.jainelibrary.org