________________
देवगुणपरिन्नाणा, तब्भावाणुगयमुत्तमं विहिणा । आयरसारं जिगपूअगेण आभोगदाओ ।। ८ ।। इत्तो चरितलाभो, होइ लहु सयलकम्मनिद्दणो । ता इत्य सम्ममेव हि पर्यट्टियां सृदिट्ठीहिं ।। ९ ।। अनाभोगमाह-पूआविहिविरहाओ, अपरिन्नाणाओ जिणगयगुणाणं । सुहपरिणामकयत्ता, एसोऽगाभोगदवथओ ॥ १० ॥ गुणठाणठाणगुत्ता, एसो एवंपि गुणक चेव । सुहयरभावविसुद्धिहेउओ बोहिलाभाओ || ११ || असुहक्खपण धणियं, धन्नाणं आगमेसिभदाणं । अमुणियगुणेवि नूणं, विस पीई समुल्लस ॥ १२ ॥ होइ पओसो विसए, गुरुकम्माणं भवामिनंदीगं । पत्थमि आउराण व, उवट्ठिए निच्छिए मरणे ॥ १३ ॥ इत्तोऽचियत्तं नूणं, जिगबिंबे जिणवरिंदधम्मे वा । अमुहब्भासभयाओ, पओसलेसंपि वज्जंति ॥ १४ ॥ तृणगोकाष्ठाग्निमुखैरष्टधाथवा । भेदैर्जिनेश्वरे भक्तिर्गदिता योगदृष्टिभिः ॥ १५ ॥ यतः -- तृणगोमय काष्ठदीपकान लरनोडखीन्दुभानिभा । जिनभक्तिरिहार्द्धपुद्रलात्तनुते मुक्तिसुखानि तद्भवे ॥ १६ ॥ सम्यग्जिनेन्द्रसद्भक्तिद्वये शुद्धचेतसा । विधेयं प्रथमं स्थानं,
*
| देवगुणपरिज्ञानात् तद्भावानुगतमुत्तमं विधिना । आदरसारं जिनपूजनेन आभोगद्रव्यस्तवः ॥ ८ ॥ इतश्चारित्रलाभो भवति लघु सकलकर्मनिर्दलनः । तस्मादत्र सम्यगेव प्रयतितव्यं सुदृष्टिभिः ॥ ९ ॥ पूजाविधिविरहात् अपरिज्ञानाज्जिनगतगुणानाम् । शुभपरिणामकृतत्वात् एषोऽनाभोगद्रव्यस्तवः ॥ १० ॥ गुणस्थानस्थानकोक्त, एष एवमपि गुणकर एवं शुभतरभावविशुद्धिहेतुतो बोधिलाभात् ॥ ११ ॥ अशुभक्षण बाढ धन्यानामागमिष्यद्भद्राणाम् | अमुणितगुणेऽपि नूनं विषये प्रीतिः समुल्लसति ॥ १२ ॥ भवति प्रद्वेषो विषये गुरुकर्मणां भवाभिनन्दिनाम् । पश्य आतुराणामिव उपस्थिते निश्चिते मरणे ॥ १३ ॥ इतोऽप्रीतिकं नूनं जिनबिम्बे जिनवरेन्द्रधर्मे वा अशुभाभ्यासभयात् प्रद्वेपलेशमपि वर्जयन्ति ॥ १४ ॥
Jain Education International
For Private & Personal Use Only
11-11
www.jainelibrary.org