SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ विंशति- वितनोति शुचिं तस्य, सम्पदः स्युमनीषिताः ॥ ९७ ॥ ऐहिकाशुफलप्राप्त्य, फलेनाभ्यर्च्य भक्तितः । श्रीखण्डाक्षतसत्पुष्पैमन्वजापपु- स्थान रस्सरम् ॥ ९७ ॥ शुभाज्यदीपमुद्योत्य, पूजयेज्जगतः पतिम् । मुद्रादिविधिना सम्यक्, वन्दते स्तौति चाहतः ॥ ९८ ॥ तथापुष्पप्रदीपाक्षतधूपपूगीफलैजिनेन्द्रप्रतिमां प्रपूज्य । ये लक्षशः श्रीपरमेष्ठिमन्वं, जपन्ति ते तीर्थकृतो भवन्ति ॥ ९९ ॥ तथा-शाश्वताशाश्वतान्यहबिम्बानि त्रिजगत्यपि । प्रणिधाय नमस्कुर्या-चैत्यवन्दनपूर्वकम् ॥ ९८ ॥ चन्द्रप्रभपुष्पदन्तौ, शुक्ध्यानसमाधिमान् । ध्यायेदर्हद्गुणस्मृत्या, श्वेतद्युतिसमन्वितौ ॥ ९८ ॥ जन्तूंश्चतुर्गतिक्लेशावेशानातुमिवोत्थितान् । नामाकृतिद्रव्यभाव-श्चतुर्की श्रीमदर्हतः ॥ ९९ ॥ यो नमस्कुस्ते भक्त्या, त्रिसन्ध्यं पूजयत्यपि । उपारते ध्यायति रतौति, सदभुतगुण| कीर्तनैः ॥१०० ॥ युग्मं। सात्रं विलेपनं पूजामष्टधा दिव्यवस्तुमिः। कुर्यात्तेषां महालङ्कारैर्वस्त्रैश्च पूजनम् ॥१॥ आग| मोक्तेन विधिना, निर्मिमीते नमस्क्रियाम् । तत्कचैत्यानि नव्यानि, नव्या मूर्तीश्च कारयेत् ॥२॥ इक्षोः खण्डं रसं पाकं, गुडं खण्डां सितोपलाम् । यथा स्वादयतः पुंसः, सुखं स्यादधिकाधिकम् ॥ ३ ॥ तथा श्रद्धादिरूपेण, स्वान्तानन्देन भावितः। नमरकरोति यो जैनमूर्ति शक्रस्तबादिमिः ॥ ४ ॥ देवपाल इवासाद्य, स राज्यं स्वःसुखान्वितम् । तीर्थकृत्पदवी प्राप्तो, मोदते मुक्तिसम्पदा ॥५॥ त्रिभिर्विशेषकम् । तथाहि-अत्रैव भरतक्षेत्रे, खण्डेन्द्राकारधारिणि । षट्खण्डवसुधाधीशकीर्तिकर्पूवासिते ॥५॥ सन्नन्दकश्रियोपेतं, कमलापतिपाणिवत्। अस्ति स्म स्वस्तिकाकार, भुवोऽचलपुरं पुरम् ॥ ६॥ राजा सिंहस्थो नाम, धाम तत्राद्भुतश्रियः । आसीदासीकृताराति1 रनतिक्रमविक्रमः ॥७॥ प्रिया कनकमालेति, ख्याताभूच्छीललीलया । तस्य विश्वत्रयस्वैणगुणसौन्दर्यजित्वरी ॥ ८॥ दिव्यो 08HORGI0000000000000000000RRORM Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy