________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
%3D
सूत्रकृताङ्गसूत्रे अन्वयार्थः--(गामेसु) ग्रामेषु (नयरेसु वा) नगरेषु वा (एए सद्दे) एतान् शब्दान् एतान् पूर्वोक्तानाक्रोशरूपान् नथा चौरचाटिकादिरूपान शब्दान (अचायंता) सोढुमशक्नुवन्तः (तत्थ) तत्र-तस्मिन् आक्रोशे सति (मंदा) मन्दा अज्ञालघुपकृतयः (विसोयति) विषीदन्ति-विमनस्का भवन्ति संयमाद्वा भ्रश्यन्ते (इव) यथा (संगामंमि) संग्रामे रणशिरसि (भीरुया) भीरुकाः विषीदन्ति ॥७॥
टीका--'गामेसु' ग्रामेषु 'नयरे सु वा' नगरेषु वा 'एए सद्दे अवार्यता' एतान् शब्दान् अशक्नुवन्तः एतान् पूर्वोक्तान आक्रोशरूपान् तथा चौरचाटि
शब्दार्थ-'गामेसु-ग्रामेषु' ग्रामोंमे नयरेसु वा-नगरेषु वा अथवा नगरों में 'एए सद्दे-एतान् शब्दान्' इन शब्दों को 'आचायंता-अश. क्नुवन्तः' सहन नहीं कर सकते हुए 'तत्य-तत्र' उस आक्रोश वचनों को सुनकर 'मंदा-मन्दा:' मंदमतिबाले 'विसीयंति-विषीदन्ति' इस प्रकार विषाद करते हैं-'हय-यथा' जैसे 'संगामंमि-संग्रामे संग्राममें 'भीरु याभीरुका' भीरु पुरुष विषाद करते हैं ॥७॥ ____ अन्वयार्थ-ग्रामों में अथवा नगरों में पूर्वोक्त आक्रोशरूप शब्दों को तथा 'यह चोर हैं, चोर है' इत्यादि शब्दों को सहन करने में असमर्थ होते हुये मन्दप्रकृति साधु विषाद को प्राप्त होते हैं या संयम से भ्रष्ट हो जाते हैं, जैसे संग्राम के शीर्ष भाग में भीरुजन विषाद को प्राप्त होते हैं ॥७॥ टीकार्थ--ग्रामों में या नगरों में पहले कहे हुये आक्रोश रूप
श५४--'गामेसु-ग्रःमेषु' भीमा 'नयरेसु वा-नगरेषु वा' २१५१ नम 'एए सद्दे-एतान् शब्दान्' मा शहीने 'अचार्यता-अशन्क्रुवतः' सहन न घरी शतi 'तत्थ-तत्र' ते माडोश क्यने। अर्थात् ४७वा वयनाने साजाने मंदा -मन्दाः' म' भतिवाणा 'विसीयंति-विषीदन्ति' विषा ४२ छ 'इव- यथा' की शत 'संगामंमि-संग्रामे' याममा अर्थात् युद्धमा 'भीरुया-भीरुकाः' मी३ Y३५ विषाह ४३ छ. ॥७॥
સૂવાથે આ સાધુ તેના કર્મોથી દુઃખી છે' ઈત્યાદિ આક્રોશરૂ૫ શબ્દો તથા આ ચોર છે, આ ચાર (જાસૂસ) છે, ઈત્યાદિ સામાન્ય લેકો દ્વારા ઉચ્ચારાતા શબ્દો સાં%ળવાને અસમર્થ એ તે મન્દ પ્રકૃતિ સાધુ વિષાદ
અનુભવે છે, અને જેવી રીતે સંગ્રામના મોખરાના ભાગમાં સ્થિત કાયર પુરુષ વિષાદ અનુભવે છે અને સમરાંગણ છેડીને ભાગી જાય છે, એ જ પ્રમાણે મન્ડમતિ સાધુ પણ સંયમના માર્ગેથી ભ્રષ્ટ થાય છે. કા
ટીકાથ–પૂર્વોક્ત આક્રોશ રૂપ શબ્દ તથા “આ ચેર છે, આ જાસૂસ
For Private And Personal Use Only