Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
४८
पाणिनीय-अष्टाध्यायी-प्रवचनम्
अन्वयः - ज्यश्च धातोल्यपि सम्प्रसारणं न ।
अर्थ:-ज्यश्च धातोर्ण्यपि प्रत्यये परतः सम्प्रसारणं न भवति ।
उदा० - प्रज्याय । उपज्याय ।
आर्यभाषाः अर्थ- ( ज्य:) ज्या ( धातोः ) धातु को (च) भी ( ल्यपि) ल्यप् प्रत्यय परे होने पर (सम्प्रसारणम्) सम्प्रसारण (न) नहीं होता है।
उदा० - प्रज्याय । वृद्ध होकर । उपज्याय । वृद्ध होकर ।
सिद्धि- प्रज्याय। यहां प्र उपसर्गपूर्वक 'ज्या वयोहानौ' (क्रया०प०) धातु से पूर्ववत् क्त्वा प्रत्यय और उसे ल्यप् आदेश है । 'प्रहिज्या०' (६ । १ । १६ ) से प्राप्त सम्प्रसारण का इस सूत्र से प्रतिषेध होता है। ऐसे ही-उपज्याय ।
सम्प्रसारण-प्रतिषेधः
(३१) व्यश्च । ४३ ।
प०वि० - व्य: ६ । १ च अव्ययपदम् ।
अनु० - धातो:, सम्प्रसारणम्, न ल्यपि इति चानुवर्तते ।
अन्वयः - व्यश्च धातोर्ण्यपि सम्प्रसारणं न ।
अर्थ :- व्यश्च धातोल्यपि प्रत्यये परतः सम्प्रसारणं न भवति ।
उदा० - प्रव्याय । उपव्याय ।
आर्यभाषाः अर्थ - (व्यः ) व्या ( धातोः) धातु को (च) भी ( ल्यपि) ल्यप् प्रत्यय परे होने पर (सम्प्रसारणम् ) सम्प्रसारण (न) नहीं होता है।
उदा० - प्रव्याय । आच्छादित करके । उपव्याय । आच्छादित करके ।
सिद्धि-प्रव्याय । यहां प्र उपसर्गपूर्वक 'व्येञ संवरणे' (भ्वा०3०) धातु से पूर्ववत् 'क्त्वा' प्रत्यय और उसे ल्यप्' आदेश है । 'वचिस्वपियजादीनां किति' (६ 1१1१५) से प्राप्त सम्प्रसारण का इस सूत्र से प्रतिषेध होता है। ऐसे ही - उपव्याय ।
सम्प्रसारण-विकल्पः
(३२) विभाषा परेः । ४४ ।
प०वि० - विभाषा १ ।१ परे: ५ ।१ ।
अनु०-धातोः, सम्प्रसारणम्, न ल्यपि, व्य इति चानुवर्तते । अन्वयः - परेर्व्याधातोर्ल्यापि विभाषा सम्प्रसारणं न ।