Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
ववौ
ववयिथ-ववाथ
ववौ
ववे
वविषे
ववे
सम्प्रसारण-प्रतिषेधः
षष्ठाध्यायस्य प्रथमः पादः
परस्मैपदम्
ववतुः
ववथुः
वविव
आत्मनेपदम्
ववाते
ववाथे
वविवहे
(३६) ल्यपि च । ४१ ।
४७
ववुः
वव
वविम
(विञो वयि-आदेशो न )
वविरे /
वविध्वे ।
वविमहे ।
(वेञो वयि-आदेशो न )
प०वि० - ल्यपि ७ । १ च अव्ययपदम् ।
अनु० - धातो:, सम्प्रसारणम्, न वेञ इति चानुवर्तते ।
अन्वयः - ल्यपि च वेजो धातो: सम्प्रसारणं न ।
अर्थ:- ल्यपि च प्रत्यये परतो वेजो धातो: सम्प्रसारणं न भवति ।
उदा० - प्रवाय, उपवाय ।
आर्यभाषाः अर्थ- ( ल्यपि) ल्यप् प्रत्यय परे होने पर (च) भी (विञः ) वेञ् ( धातो.) धातु को (सम्प्रसारणम्) सम्प्रसारण (न) नहीं होता है।
(३०) ज्यश्च । ४२ ।
उदा० - प्रवाय। कपड़ा बुनकर । उपवाय । कपड़ा बुनकर ।
सिद्धि - प्रवाय । प्र+वेञ्+क्त्वा । प्र+वा+त्वा । प्र+वा+ ल्यप् । प्र+वा+य। प्रवाय+सु ।
प्रवाय+01 प्रवाय ।
यहां प्र उपसर्गपूर्वक वैञ् तन्तुसन्ताने (भ्वा० उ० ) धातु से 'समानकर्तृकयोः पूर्वकाले' (३।४।२१) से 'क्वा' प्रत्यय है । 'समासेऽनञ्पूर्वे क्त्वो ल्यप् (७ । १ । ३७) से 'क्वा' के स्थान में 'ल्यप्' आदेश है। 'वचिस्वपियजादीनां किति' (६ 1१1१५ ) से प्राप्त सम्प्रसारण का इस सूत्र से प्रतिषेध होता है। ऐसे ही - उपवाय ।
सम्प्रसारण-प्रतिषेधः
प०वि० - ज्य: ६ । १ च अव्ययपदम् ।
अनु० - धातो:, सम्प्रसारणम्, न ल्यपि इति चानुवर्तते ।