SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ववौ ववयिथ-ववाथ ववौ ववे वविषे ववे सम्प्रसारण-प्रतिषेधः षष्ठाध्यायस्य प्रथमः पादः परस्मैपदम् ववतुः ववथुः वविव आत्मनेपदम् ववाते ववाथे वविवहे (३६) ल्यपि च । ४१ । ४७ ववुः वव वविम (विञो वयि-आदेशो न ) वविरे / वविध्वे । वविमहे । (वेञो वयि-आदेशो न ) प०वि० - ल्यपि ७ । १ च अव्ययपदम् । अनु० - धातो:, सम्प्रसारणम्, न वेञ इति चानुवर्तते । अन्वयः - ल्यपि च वेजो धातो: सम्प्रसारणं न । अर्थ:- ल्यपि च प्रत्यये परतो वेजो धातो: सम्प्रसारणं न भवति । उदा० - प्रवाय, उपवाय । आर्यभाषाः अर्थ- ( ल्यपि) ल्यप् प्रत्यय परे होने पर (च) भी (विञः ) वेञ् ( धातो.) धातु को (सम्प्रसारणम्) सम्प्रसारण (न) नहीं होता है। (३०) ज्यश्च । ४२ । उदा० - प्रवाय। कपड़ा बुनकर । उपवाय । कपड़ा बुनकर । सिद्धि - प्रवाय । प्र+वेञ्+क्त्वा । प्र+वा+त्वा । प्र+वा+ ल्यप् । प्र+वा+य। प्रवाय+सु । प्रवाय+01 प्रवाय । यहां प्र उपसर्गपूर्वक वैञ् तन्तुसन्ताने (भ्वा० उ० ) धातु से 'समानकर्तृकयोः पूर्वकाले' (३।४।२१) से 'क्वा' प्रत्यय है । 'समासेऽनञ्पूर्वे क्त्वो ल्यप् (७ । १ । ३७) से 'क्वा' के स्थान में 'ल्यप्' आदेश है। 'वचिस्वपियजादीनां किति' (६ 1१1१५ ) से प्राप्त सम्प्रसारण का इस सूत्र से प्रतिषेध होता है। ऐसे ही - उपवाय । सम्प्रसारण-प्रतिषेधः प०वि० - ज्य: ६ । १ च अव्ययपदम् । अनु० - धातो:, सम्प्रसारणम्, न ल्यपि इति चानुवर्तते ।
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy