Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
षष्ठाध्यायस्य प्रथमः पादः स०-क इद् यस्य स कित्, तस्मिन्-किति (बहुव्रीहि:)। अनु०-धातो:, लिटि, वयः, य इति चानुवर्तते। अन्वय:-किति लिटि अस्य वयो धातोर्योऽन्यतरस्यां वः ।
अर्थ:-किति लिटि प्रत्यये परतोऽस्य वयो धातोर्यकारस्य स्थाने विकल्पेन वकार आदेशो भवति ।
उदा०-ऊवतुः, ऊवु: (वकारादेश:) । ऊयतुः, ऊयु: (वकारादेशो न)।
आर्यभाषा: अर्थ-(किति) कित् (लिटि) लिट् प्रत्यय परे होने पर (अस्य) इस (वय:) वय् (धातो:) धातु के (य:) यकार के स्थान में (अन्यतरस्याम्) विकल्प से (व:) वकार आदेश होता है।
उदा०-ऊवतुः । उन दोनों ने कपड़ा बुना। ऊवुः । उन सबने कपड़ा बुना (वकार-आदेश)। ऊयतुः । उन दोनों ने कपड़ा बुना। ऊयुः। उन सबने कपड़ा बुना (वकार-आदेश नहीं)।
सिद्धि-(१) ऊवतुः । वेञ्+लिट् । वय्+तस् । वय्+अतुस् । वव्+अतुस् । उअव्+अतुस् । उव्-उव्+अतुस् । उ-उव+अतुस् । ऊवतुः ।
यहां वञ् तन्तुसान्ते' (भ्वा०उ०) धातु से लिट् प्रत्यय, उसके लकार के स्थान में तिप्तस्झि०' (३।४।७८) से तस् आदेश और उसे परस्मैपदानां णलतुसुस्' (३।४।८२) से 'तस्' आदेश है। इस सूत्र से 'वय्' के यकार को वकार आदेश होता है। लिट्यभ्यासस्योभयेषाम् (६।१।१७) से अभ्यास के वकार को सम्प्रसारण, सम्प्रसारणाच्च (१।१।१०५) से अकार को पूर्वरूप एकादेश और 'अक: सवर्णे दीर्घः' (६।१।९८) से दीर्घ होता है। ऐसे ही-ऊवुः ।
(२) ऊयतुः, ऊयुः । यहां विकल्प पक्ष में वय्' के यकार को वकार आदेश नहीं है। शेष कार्य पूर्ववत् है (६।१।१६) । सम्प्रसारण-प्रतिषेधः
(२८) वेञः।४०। वि०-वेञ: ६।१। अनु०-धातो:, सम्प्रसारणम्, लिटि, न इति चानुवर्तते । अन्वय:-लिटि वेजो धातो: सम्प्रसारणं न। अर्थ:-लिटि प्रत्यये परतो वेजो धातोः सम्प्रसारणं न भवति । उदा०-ववौ, ववतुः, ववुः।