________________
___२५
प्रमेयवन्द्रिका टीका श० १० १० १ सू० १ दिक् स्वरूपनिरूपणम् आग्नेयी दिक् न संभवति तस्यास्तदेकदेशभूतत्वात् , किन्तु धर्मास्तिकायस्य देशः, सा तदेकदेशभागरूपा १, अथच सा आग्नेयी धर्मास्तिकायस्य प्रदेशा प्रदेशरूपा भपि भवति, तस्या असंख्येयप्रदेशात्मकत्वात् २, एवमेव सा नो अधर्मास्तिकायः अपितु अधर्मास्तिकायस्यापि यावत् देशभूता भवति ३, एवम् धर्मास्तिकायस्य प्रदेशा च प्रदेशरूपा सा भवति ४, तथा सा नो आकाशास्तिकायः, किन्तु आकाशास्तिकायस्य देशरूपा भवति ५, एवमाकाशास्तिकायस्य सा प्रदेशा प्रदेशरूपा अपि भवति, ६, तथा सा आग्नेयी दिक अद्धासमयश्च भवति ७, 'विदिसासु नत्यिजीवा, देसे भंगो य होइ सम्वत्थ' विदिशासु दिक्कोणेषु आग्नेयादिषु न सन्ति जीवाः, अपितु देशे भङ्गश्च-जीवानां देशे विकल्पश्च भवति सर्वत्र-आग्नेय-नैर्ऋतकायरूप वह आग्नेयी दिशा नहीं है किन्तु वह धर्मास्तिकायकी एकदेशरूप है १, वह धर्मास्तिकायकी प्रदेशांरूप है क्योंकि वह असंख्यात प्रदेशात्मक है २, इसी प्रकार वह अखंड अधर्मास्तिकायरूप नहीं है किन्तु अधर्मास्तिकायकी वह एकदेशरूप है ३, अधर्मास्तिकायकी वह प्रदेशरूप है ४, अखंड आकाशास्तिकायरूप वह आग्नेयी दिशा नहीं है किन्तु उसकी वह एकदेशरूप है ५, आकाशास्तिकायकी वह प्रदेश रूप है ६, तथा वह आग्नेयी दिशा अद्धासमय कालरूप भी है। इस प्रकार यह विदिशा सात अरूपी अजीवरूप है। 'विदिसासु नत्थि जीवा, देसे भंगो य होइ सव्वत्थ' आग्नेयी आदि दिकोणोंमें जीव नहीं है किन्तु यहां जीवोंके देश हैं । इसलिये जीवोंके देश विषयक भंग यहां होते हैं ऐसा जानना चाहिये तात्पर्य कहेनेका यही है कि - विदिशाદિશા નથી, પરંતુ તે ધર્માસ્તિકાયના એકદેશ રૂપ છે. (૨) તે ધર્માસ્તિકાયના પ્રદેશો રૂપ છે, કારણ કે તે અસંખ્યાત પ્રદેશાત્મક છે. (૩) એજ પ્રમાણે તે અખંડ અધર્મારિતકાયરૂપ નથી, પરંતુ તે અધર્માસ્તિકાયના એકદેશરૂપ છે. (४) ते अस्तियना प्रदेश। ३५ छ (५) ते AA &AL मा. શાસ્તિકાય રૂપ નથી, પરંતુ આકાશાસ્તિકાયના એકદેશ રૂપ છે (૬) તે આકાશાસ્તિકાયના પ્રદેશ રૂપ છે. (૭) તથા તે અગ્નિદિશા અદ્ધાસમય (કાળ) રૂપ પણ છે. આ રીતે અગ્નિદિશા સાત અરૂપી અવરૂપ છે.
"विविसासु नत्थि जीवा, देसे भंगो य होइ सव्वत्थ"
मनि, नत्य, वायव्य, मन शान ३५६४ामां-वा -७३। નથી, પણ ત્યાં જીવોના દેશો છે, તેથી જીવના દેશવિષયક ભાંગા (વિકલ) જ ત્યાં સંભવી શકે છે, એમ સમજવું. કહેવાનું તાત્પર્ય એ છે કે આનેયી, भ०४