Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० १० उ० १ सू० २ औदारिकादि शरीरनिरूपणम् ३३ अल्पबहुत्ववक्तव्यतापर्यन्तमित्यर्थः, तथाचोक्तम् तत्र__ 'पंचविहे पण्णत्ते, तंजहा-एगिदिय ओरालियसरीरे जाव पंचिंदिय ओरालियसरीरे' इत्यादि, पञ्चविधम् औदारिकशरीरं प्रज्ञप्तम्-तद्यथा एकेन्द्रियौदारिकशरीरम् , यावत् द्वीन्द्रियौदारिकशरीरम् , चतुरिन्द्रियौदारिकशरीरम् , पञ्चेन्द्रियौदारिकशरीरम् , इत्यादि, तथा चास्य संग्रहगाथा-"कइ संठाणपमाणं पोग्गलचिगणा सरीरसंजोगो,
दवपएसप्पबहु सरीरओगाहणाए या ॥१॥" छाया-कति, संस्थानम् , प्रमाणम् , पुद्गलचयनं, शरीरसंयोगः,
द्रव्यप्रदेशाल्पबहुत्वम् शरीरावगाहनायाश्च ।। ९॥ तत्र च कतिशरीराणीतिवक्तव्यम् , तानि च औदारिकादीनि पञ्च बोध्यानि वा तथा औदारिकादीनां संस्थानं वक्तव्यम् , यथा नानासंस्थानमौदारिकम् २। इस विषयमें ऐसा कहा गया है - 'पंचविहे पण्णत्ते, तं जहा एगिदिय ओरालियसरीरे जाव पंचिदिय ओरालियसरीरे' इत्यादि. औदारिक शरीर पांच प्रकारका कहा गया है - जो इस प्रकारसे है - (१) एके. न्द्रिय औदारिक शरोर, (२) दो इन्द्रिय औदारिक शरीर, (३) ते इन्द्रिय औदारिक शरीर, (४) चौ इन्द्रिय औदारिक शरीर और (५) पंचेन्द्रिय औदारिक शरीर इत्यादि । इसकी संग्रह गाथा इस प्रकारसे है - 'कइ संठाणपमाणं' इत्यादि।
इसका अभिप्राय ऐसा है कि - शरीर कितने होते हैं ? तो इसके उत्तरमें कहना चाहिये कि वे पांच होते हैं । औदारिक आदि शरीरोंका संस्थान कैसा होता है ? औदारिक शरीरका संस्थान निश्चित आकार
“पंचविहे पण्णत्ते, तंजहा-एगिदिय ओरालिय सरीरे जाव पंचि दिय ओरालिय सरीरे" त्यादि. मोहारि शरीरना नाय प्रभा पांय ४२ ४i छ-(1) એકેન્દ્રિય દારિક શરીર (૨) હીન્દ્રિય ઔદારિક શરીર, (૩) ત્રીન્દ્રિય દા રિક શરીર, (૪) ચતુરિનિદ્રય ઔદારિક શરીર અને (૫) પંચેન્દ્રિય ઔદારિક શરીર, ઈત્યાદિ. તેને લગતી સંગ્રહગાથા આ પ્રમાણે છે
"कइ संठाणपमाणं " त्याह
તેને ભાવાર્થ આ પ્રમાણે છે–શરીર કેટલાં હોય છે? તેના ઉત્તર ૫ કહેવું જોઈએ કે “શરીર પાંચ હોય છે”
"महार शरीराना संस्थान (मा४२) य छ?"
દારિક શરીરનું સંસ્થાન કેઈ નિશ્ચિત આકારવાળું હોતું નથી, પણ भ०५
શ્રી ભગવતી સૂત્ર : ૯