Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० १० उ० १ ० २ औदारिकादि शरीरनिरूपणम् ३१ इति कथं तत्र समयव्यवहार ? इतिचेदुच्यते-मन्दरावयवभूतस्फटिककाण्डे सूर्यादि प्रभा संक्रातिद्वारेण तत्र सञ्चरिष्णुमर्यादिप्रकाशसम्भवात् ।। सू० १ ॥
औदारिकादि शरीरवक्तव्यता। ___ मूलम्-कइ णं भंते ! सरीरा पण्णता ? गोयमा ! पंचसरीरा पण्णत्ता, तं जहा ओरालिय जाव कम्मए। आरोलियसरीरेणं भंते ! कइविहे पण्णत्ते? एवं ओगाहणं संठाणं निरवसेसं भाणियवं, जाव अप्पा बहगंति, सेवं भंते ! सेवं भंते त्ति'॥ सू० २॥
दसमे सए पढमो उद्देसो समत्तो॥१०-१॥ __ छाया-कति खलु भदन्त ! शरीराणि प्रज्ञप्तानि ? गौतम ! पश्च शरीराणि प्रज्ञतानि, तद्यथा-औदारिकम् , यावत् कार्मणम् , औदारिकशरीरं खलु भदन्त ! कतिविधं प्रज्ञप्तम् ? एवम् अवगाहनासंस्थानं निरवशेषं भणितव्यम् , यावत् अल्प बहुत्वमिति, तदेवं भदन्त ! तदेवं भदन्त ! इति ॥ मू० २॥
दशमे शतके प्रथम उद्देशकः समाप्तः ।। १०-१॥ टीका-पूर्व जीवादिरूपा दिशः प्ररूपिताः, जीवाश्च शरीरिणोऽपि भवन्तीति नहीं है फिर वहां समयका व्यवहार कैसे होता है ? तो इस आशंका का उत्तर ऐसा है कि मन्दरावयवभून स्फटिककाण्ड में सूर्यादिकोंकी प्रभा की संक्रान्ति होती है। सो इस द्वारा वहां संचरिष्णु चलस्वभाववाले सूर्यादिकोंका प्रकाश हो सकता है । सू०१।।। __ औदारिकादि शरीर वक्तव्यता-'कहणं भते ! सरीरा पण्णता' इत्यादि।
टीकार्थ - इसके पहिले सूत्रकारने जीवादिरूप दिशाओंका प्रति. पादन कर दिया है। जीव शरीरधारी भी होते हैं। अतः शरीरोंकी
-विभव (4) Aभा तो सूर्यनी समा रातो ४ नथी. તે પછી ત્યાં સમયને વ્યવહાર કેવી રીતે થતું હશે ?
સમાધાન મન્દરાવયવભૂત (સુમેરુના અવયવરૂપ) ફટિકકાંડમાં સૂર્યાદિકેની પ્રભાની સંક્રાન્તિ થાય છે. તેના દ્વારા ત્યાં સંચરિઝુ (સંચરણ કરતા) સૂર્યાર્દિકેને પ્રકાશ પહોંચી શકે છે. સૂ, ૧ છે
દારિક આદિ શરીરની વક્તવ્યતા– 'कइ णं भंते ! सरीरा पण्णता" त्याहि
ટીકાઈઓ પહેલાં સૂત્રકારે જીવાર્દિરૂપ દિશાઓનું પ્રતિપાદન કર્યું છે. જ શરીરધારી પણ હોય છે. આ સંબધને અનુલક્ષીને સૂત્રકારે આ સૂત્રમાં
શ્રી ભગવતી સૂત્ર: ૯